Friday, March 25, 2011

sukhāvatīvyūhaḥ (vistaramātṛkā)( ĐẠI BỔN KINH DI ĐÀ )

o www.addthis.com/dashboard to customize your tools -->
sukhāvatīvyūhaḥ (vistaramātṛkā)( ĐẠI BỔN KINH DI ĐÀ )
Printer-friendly version
Parallel Devanagari Version:
सुखावतीव्यूहः(विस्तरमातृका)

sukhāvatīvyūhaḥ |
[vistaramātṛkā]

om namo ratnatrayāya | om namaḥ śrīsarvabuddhabodhisattvebhyaḥ | namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo'tītānāgatapratyutpannebhyaḥ | namo'mitābhāya | namo'cintyaguṇāntarātmane ||

evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭaparvate mahatā bhikṣusaṁghena sārdhaṁ dvātriṁśatā bhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairuṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ parīkṣacittaiḥ parikṣīṇabhavasaṁyojanairanuprāptasvakārthairvijitavadbhiruttamadamathaprāptaiḥ suvimuktacittaiḥ suvimuktaprajñairmahānāgaiḥ ṣaḍabhijñairvaśībhūtairaṣṭavimokṣadhyāyibhirbalaprāptairabhijñātābhijñaiḥ sthavirairmahāśrāvakaiḥ | tadyathā-ājñātakauṇḍinyena ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇamaitrāyaṇīputreṇa ca, urubilvākāśyapena ca, nadīkāśyapena ca, gayākāśyapena ca, kumārakāśyapena ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena ca, mahākauṣṭhilyena ca, mahākaphilena ca, mahācundena ca, aniruddhena ca, nandikena ca, kampilena ca, subhūtinā ca, revatena ca, khadiravanikena ca, vakulena ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, patkena ca, cullapatkena ca, nandena ca, rāhulena ca, āyuṣmatānandena ca, etaiścānyaiśca abhijñātābhijñaiḥ sthavirairmahāśrāvakairekaṁ pudgalaṁ sthāpayitvā śaikṣapratidyuttarikaraṇīyaṁ yadidamāyuṣmantamānandam | maitreyapūrvaṁgamaiśca saṁbahulairbodhisattvairmahāsattvaiḥ || 1 ||

atha khalvāyuṣmānānda utthāyāsamādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-viprasannāni tava bhagavata indriyāṇi, pariśuddhaśchavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ | tadyathāpi nāma śāradaṁ vanadaṁ pāṇḍupariśuddhaṁ paryavadātaṁ pītanirbhāsam, evameva bhagavato viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaśchavivarṇaḥ pītanirbhāsaḥ | tadyathāpi nāma bhagavan jāmbūnadasuvarṇaniṣko dakṣeṇa karmāreṇa karmārāntevāsinā vā ulkāmukhena saṁpraveśya supariniṣṭhitaḥ pāṇḍukambala uparinikṣipto'tīva pariśuddho bhavati paryavadātaḥ pītanirbhāsaḥ, evameva bhagavato ciprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaśchavivarṇaḥ pītanirbhāsaḥ | na khalu punarahaṁ bhagavan abhijānāmi itaḥ pūrvataramevaṁ viprasannāni tathāgatasyendriyāṇi evaṁ poariśuddhaṁ mukhavarṇaṁ paryavadātaṁ chavivarṇaṁ pītanirbhāsam | tasya me bhagavan evaṁ bhavati-buddhavihāreṇa batādya tathāgato vihārati, jinavihāreṇa sarvajñatāvihāeṇa | mahānāgavihāreṇa batādya tathāgato viharati | atītānāgatapratyutpannān vā tathāgatānarhataḥ samyaksaṁbuddhān samanusmaratīti | evamukte bhagavānāyuṣmantamānandametadavocat-sādhu sādhvānanda | kiṁ punaste devatā etamarthamārocayanti, utāho buddhā bhagavntaḥ ? atha tena pratyutpannamīmāṁsājñānenaivaṁ prajānāsīti ? evamukte āyuṣmānānando bhagavantametadavocat-na me bhagavan devatā etamarthamārocayanti, nāpi buddhā bhagavantaḥ | atha tarhi me bhagavaṁstenaiva pratyātmamīmāṁsājñānenaivaṁ bhavati-buddhavihāreṇādya tathāgato viharati | jinavihāreṇa sarvajñatāvihāreṇa batādya tathāgato viharati | atītānāgatapratyutpannān vā buddhān bhagavataḥ samanusmaratīti |evamukte bhagavānāyuṣmantamānandametadavocat-sādhu sādhvānanda | udāraḥ khalu te unmiñjaḥ, bhadrikā mīmāṁsā, kalyāṇaṁ pratibhānam | bahujanahitāya tvamānanda pratipanno bahujanasukhāya lokānukampāyai mahato janakāyayārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, yastvaṁ tathāgatamarthaṁ paripraṣṭavyaṁ manyase | evameva bhagavatsu ānandastathāgateṣvarhatsu samyaksaṁbuddheṣu aprameyeṣu asaṁkhyeyeṣu jñānadarśanamupasaṁharet, na tathāgatasya jñānamupahanyeta | tatkasya hetoḥ ? apratihatahetujñānadarśano hyānanda tathāgataḥ | jñānamākāṅkṣannānanda tathāgataḥ ekapiṇḍapātena kalpaṁ vā tiṣṭhet kalpaśataṁ vā kalpaśatasahasraṁ vā yāvatkalpakoṭīniyutaśatasahasraṁ vā, tato vottari tiṣṭhet, na ca tathāgatasyendriyāṇyupanaśyeyuḥ, na mukhavarṇasyānyathātvaṁ bhavet, nāpi cchavivarṇa upahanyeta | tatkasya hetoḥ ? tathā hi ānanda tathāgataḥ samādhimukhapāramitāprāptaḥ | samyaksaṁbuddhānāmānanda loke sudurlabhaḥ prādurbhāvaḥ | tadyathā audumbarapuṣpāṇāṁ loke prādurbhāvaḥ sudurlabho bhavati, evameva ānanda tathāgatānāmarthakāmānāṁ hitaiṣīṇāmanukampakānāṁ mahākaruṇāpratipannānāṁ sudurlabhaḥ prādurbhāvaḥ | api tu khalvānanda tathāgatasyaiva so'nubhāvo yastvaṁ sarvalokācāryāṇāṁ sattvānāṁ loke prādurbhāvāya bodhisattvānāṁ mahāsattvānāmarthāya tathāgatametamarthaṁ paripraṣṭavyaṁ manyase | tena hyānanda śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | evaṁ bhagavan ityāyuṣmānānando bhagavataḥ pratyaśrauṣīt || 2 ||

bhagavānānandametadavocat-bhūtapūrvamānanda atīte'dhvani ito'saṁkhyeye kalpe'saṁkhyeyatare vipule'prameye'cintye yadāsīt | tena kālena tena samayena dīpaṁkaro nāma tathāgato'rhan samyaksaṁbuddho loka udapādi | dīpaṁkarasyānanda pareṇa parataraṁ pratāpavānnāma tathāgato'bhūt | tasya pareṇa parataraṁ prabhākaro nāma tathāgato'bhūt | tasya pareṇa parataraṁ candanagandho nāma tathāgato'bhūt | tasya pareṇa parataraṁ sumerukalpo nāma tathāgato'bhūt | evaṁ candano nāma, vimalānano nāma, anupalipto nāma, vimalaprabho nāma, nāgābhibhūrnāma, sūryodano nāma, girirājaghoṣo nāma, merukūṭo nāma, suvarṇaprabho nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma, brahmaghoṣo nāma, candrābhibhūrnāma, tūryaghoṣo nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūṭo nāma, sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma, mahāgandharājanirbhāso nāma, vyapagatakhilamalapratighoṣo nāma, śūrakūṭo nāma, raṇaṁjaho nāma, mahāguṇadharabuddhiprāptābhijño nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso nāma, cittadhārābuddhisaṁkusumitābhyudgato nāma, puṣpāvatīvanarājasaṁkusumitābhijño nāma, puṣpākaro nāma, udakacandro nāma, avidyāndhakāravidhvaṁśanakaro nāma, lokendro nāma, muktacchtrapravātasadṛśo nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṁhasāgarajūūṭavinanditarājo nāma, sāgaramerucandro nāma, bramhasvaranādābhinandito nāma, kusumasaṁbhavo nāma prāptaseno nāma, candrabhānurnāma, candraprabho nāma, vimalanetro nāma, girirājaghoṣośvaro nāma, kusumaprabho nāma, kusumavṛṣṭyabhiprakīrṇo nāma, ratnacandro nāma, padmabimbyupaśobhito nāma, candanagandho nāma, ratnābhibhāso nāma nimirnāma, mahāvyūho nāma, vyapagatakhiladoṣo nāma, bramhaghoṣo nāma, saptaratnābhivṛṣṭo nāma, mahāguṇadharo nāma, mahātamālapatracandanakardamo nāma, kusukābhijño nāma, ajñānavidhvaṁsano nāma, kesarī nāma, muktacchatro nāma, suvarṇagarbho nāma, vaiḍūryagarbho nāma, mahāketurnāma, dharmaketurnāma, ratnaketurnāma, ratnaśrīrnāma, kolendro nāma, narendro nāma, kāruṇiko nāma, lokasundaro nāma, bramhaketurnāma, dharmaketurnāma, siṁho nāmasiṁhamatirnāma | siṁhamaterānanda pareṇa parataraṁ lokeśvararājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tasya khalu punarānanda lokeśvararājasya tathāgata, syārhataḥ samyaksaṁbuddhasya pravacane dharmākaro nāma bhikṣubhūdadhimātraṁ smṛtimān matimān gatimān prajñāvan, adhimātraṁ vīryavān udārādhimuktikaḥ || 3 ||

atha khalvānanda sa dharmākaro bhikṣurutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yenāsau bhagavāllokeśvararājastathāgatastenāñjaliṁ praṇamya bhagavantaṁ namaskṛtya tasminneva samaye saṁmukhamābhirgāthābhirabhyaṣṭāvīt -

amitaprabha anantatulyabuddhe

na ca iha anya prabhā vibhāti kācit |

sūryamaṇigirīśacandraābhā

na tapita bhosiṣu ebhi sarvaloke || 1 ||

rūpamapi anantu attvasāre

tatha api buddhasvaro anantaghoṣaḥ |

śīlamapi samādhiprajñavīryaiḥ

sadṛśu na te'stiha loki kaścidanyaḥ || 2 ||

gabhiru vipulu sūkṣmaprāptu dharmo-

'cintitu buddhavaro yathā samudraḥ |

tenonnamanā na cāsti śāstuḥ

khiladoṣān jahyā ato'dhikālam || 3 ||

atha buddhabalā anantatejā

pratapati sarvadiśā narendrarājā |

tatha ahu buddha bhavi dharmasvāmī

jaramaraṇātprajāṁ pramocayeyam || 4 ||

dānaśamathaśīlakṣāntivīrya

dhyānasamādhitaścaiva agraśreṣṭhāṁ |

ebhi ahu vratāṁ samādadāmi

buddha bhaviṣyami sarvasattvatrātā || 5 ||

buddhaśatasahasra koṭyanekā

yathariva vālika gaṅgayā anantā |

sarvata ahu pūjayiṣya nāthāṁ

śivavarabodhigaveṣako atulyāṁ || 6 ||

gaṅgārajasamānalokadhātūṁ

tatra bhūyo'ntari ye anantakṣetrāḥ |

sarvatra prabha muñcayiṣya tatrā

iti etādṛśa vīryamārabhidhya || 7 ||

kṣetra mama udāru agra śreṣṭho

varamiha malī(?) saṁskṛte'smiṁ |

asadṛśa nirvāṇadhātusaukhyaṁ

taśca(cca ?) asattvatayā viśodhayiṣye || 8 ||

daśadiśata samāgatāni sattvāḥ

tatra gatā sukha me diśanti kṣipram |

buddha mama pramāṇu atra śikṣī

avitathavīryabalaṁ janemi chandam || 9 ||

daśadiśalokavidasaṅgajñānī

sada mama citta prajānayanti te'pi |

avicigatu ahaṁ sadā vaseyaṁ

praṇidhibalaṁ na punarvivartayiṣye || 10 ||

atha khalvānanda sa dharmākaro bhikṣustaṁ bhagavantaṁ lokeśvararājaṁ tathāgataṁ saṁmukhamābhirgāthābhirabhiṣṭutya etadavocat-ahamasmi bhagavan uttarāṁ samyaksaṁbodhimabhisaṁboddhukāmaḥ | punaḥ punaranuttarāyāṁ samyaksaṁbodhau cittamutpādayāmi pariṇāmayāmi | tasya me bhagavān śāstā tathā dharmaṁ deśayatu, yathāhaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam | asamasamastathāgato loke bhaveyam | tāṁśca bhagavānākārān parikīrtayatu yairahaṁ buddhakṣetrasya guṇavyūhasaṁpadaṁ parigṛhṇīyām | evamukte ānanda bhagavāllokeśvararājastathāgatastaṁ bhikṣumetadavocat-tena hi tvaṁ bhikṣo svayameva buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ parigṛhṇīṣva | so'vocat-nāhaṁ bhagavaṁstatsaheyam, api tu bhagavāneva | bhāṣasva anyeṣāṁ tathāgatānāṁ buddhakṣetraguṇavyūhālaṁkārasaṁpadam, yāṁ śrutvā vayaṁ sarvākāraṁ paripūrayiṣyāma iti | athānanda sa lokeśvararājastathāgato'rhan samyaksaṁbuddhastasya bhikṣurāśayaṁ jñātvā paripūrṇāṁ varṣakoṭīmekāśītibuddhakoṭīniyutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ sākārāṁ soddeśāṁ sanirdeśāṁ saṁprakāśitavānarthakāmo hitaiṣī anukampako'nukampāmupādāya buddhakṣetrānupacchedāya sattveṣu mahākaruṇāṁ saṁjanayitvā | paripūrṇāścatvāriṁśatkalpāstasya bhagavatastathāgatasyāyuḥpramāṇam || 5 ||

atha khalvānanda sa dharmākaro bhikṣuryāsteṣāmekāśītibuddhakoṭīniyutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaḥ, tāḥ sarvā eke buddhakṣetre parigṛhya bhagavato lokeśvararājasya tathāgatasya pādau śirasā vanditvā pradakṣiṇīkṛtya tasya bhagavato'ntikātprākrāmat | uttari ca pañca kalpān buddhakṣetraguṇālaṁkāravyūhasaṁpadamudāratarāṁ praṇītatarāṁ ca sarvaloke daśasu dikṣu apracaritapūrvāṁ parigṛhītavān, udārataraṁ ca praṇidhānamakārṣīt || 6 ||

iti hyānanda yā tena bhagavatā lokeśvararājena tathāgatena teṣāmekāśītibuddhakṣetrakoṭīniyutaśatasahasrāṇāṁ saṁpattiḥ kathitā, tato bhikṣurekāśītyudārapraṇītāprameyatarāṁ buddhakṣetrasaṁpattiṁ parigṛhya yena sa tathāgatastenopasaṁkramya bhagavataḥ pādau śirasā vanditvā etadavocat-parigṛhītā me bhagavan buddhakṣetraguṇālaṁkāravyūhasaṁpaditi | evamukte ānanda sa lokeśvararājastathāgatastaṁ bhikṣumetadavocat-tena hi bhikṣo bhāṣasva, anumodate tathāgataḥ | ayaṁ kālo bhikṣo, pramodaya parṣadam, harṣaṁ janaya, siṁhanādaṁ nada, yaṁ śrutvā bodhisattvā mahāsattvā etarhyanāgate'dhvani evaṁrūpāṇi buddhakṣetraguṇasaṁpattipraṇidhisthānāni parigrahīṣyanti | athānanda sa dharmākaro bhikṣustasyāṁ velāyāṁ bhagavantametadavocat-tena hi śṛṇotu me bhagavān ye mama praṇidhānaviśeṣāḥ, yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya acintyaguṇālaṁkāravyūhasamanvāgataṁ tad buddhakṣetraṁ bhaviṣyati || 7 ||

1. sacenme bhagavaṁstasmin buddhakṣetre nirayo vā tiryagyonirvā pretaviṣayo vā āsuro vā kāyo bhavet, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

2. sacenme bhagavaṁstasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ, te punastataścyutvā nirayaṁ vā tiryagyoniṁ vā pretaviṣayaṁ vā āsuraṁ vā kāyaṁ prapateyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

3. sacenme bhagavaṁstatra buddhakṣetre ye sattvāḥ pratyājātāste ca sarve naikavarṇāḥ syuryadidaṁ suvarṇavarṇāḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

4. sacenme bhagavaṁstasmin buddhakṣetre devānāṁ ca manuṣyāṇāṁ ca nānātvaṁ prajñāyeta anyatra nāma saṁvṛtivyavahāramātrā devamanuṣyā iti saṁkhyāgaṇanātaḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

5. sacenme bhagavaṁtasmin buddhakṣetre ye sattvāḥ pratyājātāḥ, te ca sarve na ṛddhivaśitāparamapāramitāprāptā bhaveyuḥ, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyutaśatasahasrātikramaṇatayāpi, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

6. sacenme bhagavaṁstasmin buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ, te ca sarve jātismarā na syuḥ, antaśaḥ kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

7. sacenme bhagavaṁstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na divyasya cakṣuṣo lābhino bhaveyuḥ, antaśo lokadhātukoṭīniyutaśatasahasradarśanatayāpi, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

8. sacenme bhagavaṁstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na divyasya śrotrasya lābhino bhaveyuḥ, antaśo buddhakṣetrakoṭīniyutaśatasahasrādapi yugapatsaddharmaśravaṇatayā, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

9. sacenme bhagavaṁstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na paracittajñānakovidā bhaveyuḥ, antaśo buddhakṣetrakoṭīniyutaśatasahasraparyāpannānāmapi sattvānāṁ cittacaritaparijñānatayā, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

10. sacenme bhagavaṁstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, teṣāṁ kācitparigrahasaṁjñotpadyeta, antaśaḥ svaśarīre'pi, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

11. sacenme bhagavaṁstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na niyatāḥ syuryādidaṁ samyaktve yāvanmahāparinirvāṇe, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

12. sacenme bhagavaṁstasmin buddhakṣetre anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya kaścitsattvaḥ śrāvakāṇāṁ gaṇanāmadhigacchet, antaśastrisāhasramahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ kalpakoṭīniyutaśatasahasramabhigaṇayantaḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

13. sacenme bhagavaṁstasmin buddhakṣetre anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya pramāṇikī me prabhā bhavet, antaśo buddhakṣetrakoṭīniyutaśatasahasrapramāṇenāpi, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

14. sacenme bhagavannanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya tasmin buddhakṣetre sattvānāṁ pramāṇīkṛtamāyuṣpramāṇaṁ bhavet, anyatra praṇidhānavaśena, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

15. sacenme bhagavan bodhiprāptasyāyuṣpramāṇaṁ paryantīkṛtaṁ bhavet, antaśaḥ kalpakoṭīniyutaśatasahasragaṇayāpi, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

16. sacenme bhagavan bodhiprāptasya tasmin buddhakṣetre sattvānāmakuśalasya nāmadheyamapi bhavet, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

17. sacenme bhagavan bodhiprāptasya nāpramayeṣu buddhakṣetreṣu aprameyāsaṁkhyeyā buddhā bhagavanto nāmadheyaṁ parikīrtayeyuḥ, na varṇaṁ bhāṣeran, na praśaṁsāmabhyudīrayeran, na samudīrayeyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

18. sacenme bhagavan bodhiprāptasya ye sattvā anyeṣu lokadhātuṣvanuttarāyāṁ samyaksaṁbodhau cittamutpādya mama nāmadheyaṁ śrutvā prasannacittā māmanusmareyuḥ, teṣāṁ cedahaṁ maraṇakālasamaye pratyupasthite bhikṣusaṁghaparivṛtaḥ puraskṛto na puratastiṣṭheyaṁ yadidaṁ cittāvikṣepatāyai, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

19. sacenme bhagavan bodhiprāptasya aprameyāsaṁkhyeyeṣu buddhakṣetreṣu ye sattvā mama nāmadheyaṁ śrutvā tatra buddhakṣetre cittaṁ prerayeyuḥ, upapattaye kuśalamūlāni ca pariṇāmayeyuḥ, te tatra buddhakṣetre nopapadyeran, antaśo daśabhiścittotpādaparivartaiḥ sthāpayitvā ānantaryakāriṇaḥ saddharmapratikṣepāvaraṇakṛtāṁśca sattvān, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

20. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ, te sarve naikajātipratibaddhāḥ syuranuttarāyāṁ samyaksaṁbodhau sthāpayitvā praṇidhānaviśeṣān, teṣāmeva bodhisattvānāṁ mahāsattvānāṁ mahāsaṁnāhasaṁnaddhānāṁ sarvalokārthasaṁbuddhānāṁ sarvalokābhiyuktānāṁ sarvalokaparinirvāṇābhiyuktānāṁ sarvalokadhātuṣu bodhisattvacaryāṁ caritukāmānāṁ sarvabuddhānāṁ saṁvartukāmānāṁ gaṅgānadīvālukāsamān sattvān anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpakānāṁ bhūyaśca uttaracaryābhimukhānāṁ samantabhadracaryāniryātānām, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

21. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ pratyājātā bhaveyuḥ, te sarve ekapurobhaktena anyāni buddhakṣetrāṇi gatvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahvīrbuddhakoṭīryāvadbahūni buddhakoṭīniyutaśatasahasrāṇi nopatiṣṭheran sarvasukhopadhānaiḥ tadidaṁ buddhānubhāvena, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

22. sacenme bhagavan bodhiprāptasta tatra buddhakṣetre bodhisattvā yathārūpairākārairākāṅkṣeyuḥ kuśalamūlānyavaropayituṁ yadidaṁ suvarṇena vā rajatena vā maṇimuktāvaiḍūryaśaṅkhaśilāpravālasphaṭikamusāragalvalohitamuktāśmagarbhādibhirvā anyatamānyatamaiḥ sarvai ratnairvā sarvagandhapuṣpamālyavilepanadhūpacūrṇacīvaracchatradhvajapatākāpradīpairvā sarvanṛtyagītavādhairvā, teṣāṁ ca tathārūpā āhārāḥ sahacittotpādānna prādurbhaveyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

23. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ, te sarva na sarvajñatāsahagatāṁ dharmakathāṁ kathayeyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

24. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvā evaṁ cittamutpādayeyuḥ-yadihaiva vayaṁ lokadhātau sthitvā aprameyāsaṁkhyeyeṣu buddhakṣetreṣu buddhān bhagavataḥ satkuryām gurukuryām mānayema pūjayema yadidaṁ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirnānāvidhanṛtyagītavādyai ratnavarṣairiti, teṣāṁ ca buddhā bhagavantaḥ sahacittotpādānna pratigṛhṇīyuryadidamanukampāmupādāya, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

25. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ pratyājātā bhaveyuḥ, te sarve na nārāyaṇavajrasaṁhatātmabhāvasthāmapratilabdhā bhaveyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

26. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre yaḥ kaścitsattvo'laṁkārasya varṇaparyantamudgṛhṇīyāt-antaśo divyenāpi cakṣuṣā evaṁvarṇamevaṁvibhūti idaṁ buddhakṣetramiti nānāvarṇatāṁ jānīyāt, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

27. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ so'ntaśo yojanaśatotthitamudāravarṇaṁ bodhivṛkṣaṁ na saṁjānīyāt, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

28. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre kasyacitsattvasyoddeśo vā svādhyāyo vā kartavyaḥ syāt, na te sarve pratisaṁvitprāptā bhaveyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

29. sacenme bhagavan bodhiprāptasya naivaṁ prabhāsvaraṁ tadbuddhakṣetraṁ bhavedyatra samantādaprameyāsaṁkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṁdṛśyeran tadyathāpi nāma parimṛṣṭe ādarśamaṇḍale mukhamaṇḍalam, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

30. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre dharaṇītalamupādāya yāvadantarīkṣāddevamanuṣyaviṣayātikrāntasyābhijātasya dhūpasya tathāgatabodhisattvapūjāpratyarhasya sarvaratnamayāni nānāsurabhigandhaghaṭikāśatasahasrāṇi sadā nidhūpitānyava na syuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

31. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre na sadābhipravṛṣṭānyeva sugandhinānāratnapuṣpavarṣāṇi sadā pravāditāśca manojñasvarā vādyameghā na syuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

32. sacenme bhagavan bodhiprāptasya ye sattvā aprameyāsaṁkhyeyācinyātulyeṣu lokadhātuṣvābhayā sphuṭā bhaveyuḥ, te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā bhaveyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

33. sacenme bhagavan bodhiprāptasya samantādaprameyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā mahāsattvā mama nāmadheyaṁ śrutvā tacchravaṇasahagatena kuśalena jātivyativṛttāḥ santo na dhāraṇīpratilabdhā bhaveyuryāvadbodhimaṇḍaparyantamiti, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

34. sacenme bhagavan bodhiprāptasya samantādaprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṁ śrutvā pramādaṁ saṁjanayeyuḥ, bodhicittaṁ notpādayeyuḥ, strībhāvaṁ ca na vijugupseran, jātivyativṛttāḥ samānāḥ saceddvitīyaṁ strībhāvaṁ pratilabheran, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

35. sacenme bhagavan bodhiprāptasya samantāddaśasu dikṣu aprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ śrutvā praṇipatya pañcamaṇḍalanamaskāreṇa vandiṣyante te bodhisattvacaryāṁ caranto na sadevakena lokena satkriyeran, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

36. sacenme bhagavan bodhiprāptasya kasyacidbodhisattvasya cīvaradhāvanaśoṣaṇasīvanarañjanakarma kartavyaṁ bhavet, na tveva navābhijātacīvararatnaiḥ prāvṛtamevātmānaṁ saṁjānīyuḥ sahacittotpādāttathāgatānujñātaiḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

37. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre sahotpannāḥ sattvā naivaṁvidhaṁ sukhaṁ pratilabheraṁstadyathāpi nāma niṣparidāhasyārhato bhikṣostṛtīyadhyānasamāpannasya, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

38. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, te yathārūpaṁ buddhakṣetre guṇālaṁkāravyūhamākāṅkṣeyuḥ, tathārūpaṁ nānāratnavṛkṣebhyo na saṁjanayeyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

39. sacenme bhagavan bodhiprāptasya mama nāmadheyaṁ śrutvā anyabuddhakṣetropapannā bodhisattvā indriyabalavaikalyaṁ gaccheyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

40. sacenme bhagavan bodhiprāptasya tadanyabuddhakṣetrasthāne bodhisattvā mama nāmadheyasahaśravaṇānna suvibhaktavatīṁ nāma samādhiṁ pratilabheran, yatra samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇa aprameyāsaṁkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ paśyanti, sa caiṣāṁ samādhirantarā vipraṇaśyet, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

41. sacenme bhagavan bodhiprāptasya tadanyeṣu buddhakṣetreṣu mama nāmadheyaṁ śrutvā tacchravaṇasahagatena kuśalamūlena sattvā nābhijātakulopapattiṁ pratilabheran yāvadbodhiparyantam, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

42. sacenme bhagavan bodhiprāptasya tadanyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ śrutvā tacchravaṇakuśalamūlena yāvadbodhiparyantaṁ te sarve bodhisattvacaryāprītiprāmodyakuśalamūlasamavadhānagatā na bhaveyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

43. sacenme bhagavan bodhiprāptasya sahanāmadheyaśravaṇāttadanyeṣu lokadhātuṣu bodhisattvā na samantānugataṁ nāma samādhiṁ pratilabheran, yatra sthitvā bodhisattvā ekakṣaṇavyatihāreṇa aprameyāsaṁkhyeyācinyātulyāparimāṇān buddhān bhagavataḥ satkurvanti, sa caiṣāṁ samādhirantarā vipraṇaśyedyāvadbodhimaṇḍaparyantam, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

44. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ te yathārūpāṁ dharmadeśanāmākāṅkṣeyuḥ śrotum, tathārūpāṁ sahacittotpādānna śṛṇuyuḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

45. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre tadanyeṣu buddhakṣetreṣu ye ca bodhisattvā mama nāmadheyaṁ śṛṇuyuḥ, te sahanāmadheyaśravaṇānnāvaivartikā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam ||

46. sacenme bhagavan bodhiprāptasya buddhaśāsturbuddhakṣetreṣu te bodhisattvā mama nāmadheyaṁ śṛṇuyuḥ, te sahanāmadheyaśravanātprathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran nāvaivartikā bhaveyurbuddhadharmasaṁghebhyaḥ, mā tāvadahamanuttarāṁ samyaksaṁbodhimabhibudhyeyam ||8||

atha khalvānanda sa dharmākaro bhikṣurimānevaṁrūpān praṇidhānaviśeṣānnirdiśya tasyāṁ velāyām buddhānubhāven imā gāthā abhāṣata—

saci mi [siya] viśiṣṭa naivarūpā

varapraṇidhāna siyā khu bodhiprāpto |

māha siya gavendrasattvasāro

daśabaladhāri atulyadakṣiṇīyaḥ ||11||

saci mi siya na kṣetra evarūpaṁ

bahu adha nānaprabhūtadivyavittam |

sukhita naraka yeya duḥkhaprāpto

māha siyā ratanāna [loka]rājā||12||

saci mi upagatasya bodhimaṇḍaṁ

daśadiśi pravraji nāmadheyu kṣipram |

pṛthu bahava ananta buddhakṣetrā

māha siyā balaprāptu lokanāthaḥ ||13||

saci khu ahu rameya kāmabhogāṁ

smṛtimatiyā gatiyā vihīnu santaḥ |

atula śiva sameyamāna bodhiṁ

māha siyā balaprāptu śāstra loke ||14||

vipulaprabha atulyananta nātha

diśi vidiśi sphuri sarvabuddhakṣetrā |

rāga praśami sarvadoṣamohāṁ

narakagatismi praśāmi dhūmaketum ||15||

janiya suruciraṁ viśālanetraṁ

vidhuniya sarvanarāṇa andhakāram |

apaniya su na akṣaṇānaśeṣāṁ

upanayi svargagatānanantatejāṁ||16||

na tapati nabha candrasūryaābhā

maṇigaṇa agniprabhā na devatānām|

abhibhavati narendra ābha sarvāṁ

purimacariṁ pariśuddha ācaritvā||17||

puruṣavaru nidhāna duḥkhitānāṁ

diśi vidiśāsu na asti evarūpaḥ |

kuśalaśatasahasrasarvapūrṇa

parṣagaro nadi buddhasiṁhanādam||18||

purimajina svayaṁbhu satkaritvā

vratatapakoṭi caritva aprameyām|

pravaravarasame'smi jñānaskandha

praṇidhibalapratipūrṇa sattvasāro ||19||

yatha bhagava asaṅgajñānadarśī

trividha prajānati saṁskṛte narendraḥ|

ahamapi siya tulyadakṣiṇīyo

vidupravaro naranāyako narāṇām||20||

saci mi ayu narendra evarūpā

praṇidhi samṛdhyati bodhi prāpuṇitvā|

calatu aya sahasralokadhātu

kusumapravarṣaṇa bhātu devasaṁghāṁ||21||

pracalita vasudhā pravarṣi puṣpāḥ

tūryaśatā gagane'tha saṁpraṇeduḥ|

divyaruciracandanasya cūrṇā

avakiri caiva bhaviṣya loki buddhaḥ || 22|| iti|| 9||

evaṁrūpayā ānanda praṇidhānasaṁpadā sa dharmākaro bhikṣurbodhisattvo mahāsattvaḥ samanvāgato'bhūt| evaṁrūpayā cānanda praṇidhānasaṁpadā alpakā bodhisattvāḥ samanvāgatāḥ | alpakānāṁ caivaṁrūpāṇāṁ praṇidhīnāṁ loke prādurbhāvo bhavati parīttānām| na punaḥ sarvaśo nāsti| sa khalu punarānanda dharmākaro bhikṣustasya bhagavato lokeśvararājasya tathāgatasya purataḥ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purata imānevaṁrūpān praṇidhānaviśeṣānnirdiśya yathābhūtapratijñāpratipattipratiṣṭhito'bhūt| sa imāmevaṁrūpāṁ buddhakṣetrapariśuddhiṁ buddhakṣetramāhātmyaṁ buddhakṣetrodāratāṁ samudānayan bodhisattvacaryāṁ caran aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni varṣakoṭīniyutaśatasahasrāṇi na jātu kāmavyāpādavihiṁsāvitarkān vitarkitavān, na jātu kāmavyāpādavihiṁsāsaṁjñāmutpāditavān, na jātu rūpaśabdagandharasaspraṣṭavyasaṁjñāmutpāditavān | sa daharamanohara eva surato'bhūtsukhasaṁvāso'dhivāsanajātīyaḥ subhagaḥ supoṣo'lpecchaḥ saṁtuṣṭaḥ pravivikto'duṣṭo'mūḍho'śaṅko'jihmo'śaṭho'māyāvī sukhilomaḥ priyālāpo nityābhiyuktaḥ śukladharmaparyeṣṭau sunikṣiptadhuraḥ sarvasattvānāmarthāya mahāpraṇidhānaṁ samudānitavān buddhadharmasaṁghācāryopādhyāyakalyāṇamitrasagauravo nityasaṁnaddho bodhisattvacaryāyāmārjavo mārdavo'kuhako'nilapako guṇavān pūrvaṁgamaḥ sarvakuśaladharmasamādāpanatāyai śūnyatānimittāpraṇihitānabhisaṁskārānutpādavihārairnirmānaḥ svārakṣitavākyaścābhūt| bodhisattvacaryāṁ caran sa yadvākkarmotsṛṣṭamātmaparobhayavyāpādāya saṁvartate, tathāvidhaṁ tyaktvā yadvākkarma svaparobhayahitasukhasaṁvartakaṁ tadevābhiprayuktavān| evaṁ ca samprajāno'bhūt yadgrāmanagaranigamajanapadarāṣṭrarājadhānīṣvavataranna jātu rūpaśabdagandharasaspraṣṭavyadharmeṣvanunīto'bhūdapratihataḥ | sa bodhisattvacaryāyāṁ caran svayaṁ ca dānapāramitāyāmacarat parāṁśca tatraiva samādāpitavān, svayaṁ ca śīlakṣāntivīryadhyānaprajñāpāramitāsvacarat, parāṁśca tatraiva samādāpitavān | tathārūpāṇi ca kuśalamūlāni samudānītavān, yaiḥ samanvāgato yatrayatropapadyate, tatra tatra asyānekāni nidhānakoṭīniyutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti| tena bodhisattvacaryāṁ caratā tāvadaprameyāsaṁkhyeyāni sattvakoṭīniyutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpitāni, yeṣāṁ na sukaraṁ vākkarmaṇā paryantamadhigantum| tāvadaprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānasparśavihāraiḥ pratipāditāḥ | yāvantaḥ sattvāḥ śreṣṭhigṛhapatyamātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitāḥ, teṣāṁ na sukaro vākkarmanirdeśena paryanto'dhigantum | evaṁ jāmbūdvīpeśvarāśca pratiṣṭhāpitāścakravartitve lokapālatve śakratve suyāmatve sutuṣitatve sunirmitatve suvaśavartitve devarājatve mahābrahmatve ca pratiṣṭhāpitāḥ | tāvadaprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānasparśavihāraiḥ pratipāditāḥ| yāvantaḥ sattvāḥ śreṣṭhigṛhapatyamātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitāḥ, teṣāṁ na sukaro vākkarmanirdeśena paryanto'dhigantum | evaṁ jāmbūdvīpeśvarāśca pratiṣṭhāpitāścakravartitve lokapālatve śakratve suyāmatve sutuṣitatve sunirmitatve vaśavartitve devarājatve mahābrahmatve ca pratiṣṭhāpitāḥ| tāvadaprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitā dharmacakrapravartanārthaṁ cādhīṣṭāḥ, yeṣāṁ na sukaro vākkarmanirdeśena paryanto'dhigantum | sa evaṁrūpaṁ kuśalaṁ samudānayat, yadasya bodhisattvacaryāṁ carato'prameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni kalpakoṭīniyutaśatasahasrāṇi surabhirdivyātikrāntacandanagandho mukhātpravāti sma| sarvaromakūpebhya utpalagandho vāti sma| sarvalokābhirūpaścābhūtprāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ lakṣaṇavyañjanasamalaṁkṛtenātmabhāvena| tasya sarvaratnālakārāḥ sarvavastracīvarābhinirhārāḥ sarvapuṣpadhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ sarvavādyasaṁgītyabhinirhārāśca sarvaromakūpebhyaḥ pāṇitalābhyāṁ ca niścaranti sma| sarvānnapānakhādyabhojyalehyarasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāśca pāṇitalābhyāṁ prasyandantaḥ prādurbhavanti sma| iti hi sarvapariṣkāravaśitāprāptaḥ sa ānanda dharmākaro bhikṣurabhūt pūrvaṁ bodhisattvacaryāṁ caran ||10||

evamukte āyuṣmānānando bhagavantametadavocat-kiṁ punarbhagavan sa dharmākaro bhikṣurbodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyātītaḥ parinirvṛtaḥ, utāho'nabhisaṁbuddhaḥ atha pratyutpanno'bhisaṁbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati? bhagavānāha-na, khalu punarānanda sa tathāgato'tīto na anāgataḥ | api tveva sa tathāgato'rhan samyaksaṁbodhimabhisaṁbuddha etarhiṁ tiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati paścimāyāṁ diśi ito koṭīniyutaśatasahasratame ca buddhakṣetre sukhāvatyāṁ lokadhātāvamitābho nāma tathāgato'rhan samyaksaṁbuddho'parimāṇairbodhisattvaiḥ parivṛtaḥ puraskṛto'nantaiḥ śrāvakairanantayā buddhakṣetrasaṁpadā samanvāgataḥ ||11||

amitā cāsya prabhā yasya na sukaraṁ pramāṇaparyantamadhigantum-iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi, iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭīni, iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetrakoṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetrakoṭīniyutaśatasahasrāṇi spharitvā tiṣṭhatīti| api tu khalu punarānanda saṁkṣiptena pūrvasyāṁ diśi gaṅgānadīvālukopamāni buddhakṣetrakoṭīniyutaśatasahasrāṇi tayā tasya bhagavato'mitābhasya prabhayā sadā sphuṭāni| evaṁ dakṣiṇapaścimottarāsvadha ūrdhvaṁ digvidikṣu ca ekaikasyāṁ diśi samantādgaṅgānadīvālukopamāni yāvadbuddhakṣetrakoṭīniyutaśatasahasrāṇi tasya bhagavato'mitābhasya prabhayā sadā parisphuṭāni sthāpayitvā buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyāmaprabhayā ekadvitricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśatpañcāśadyojanaprabhayā yojanaśataprabhayā yojanasahasraprabhayā yojanaśatasahasraprabhayā yāvadanekayojanakoṭīniyutaśatasahasraprabhayā vā lokaṁ spharitvā tiṣṭhanti| nāstyānanda upamopanyāso yena śakyaṁ tasyāmitābhasya tathāgatasya prabhāyāḥ pramāṇamudgrahītum| tadanenānanda paryāyeṇa sa tathāgato'mitābha ityucyate, amitaprabho'mitaprabhāso'samāptaprabho'saṁgataprabhaḥ prabhāśikhotsṛṣṭaprabhaḥ sadivyamaṇiprabho'pratihataraśmirāgaprabho rājanīyaprabhaḥ premaṇīyaprabhaḥ pramodanīyaprabhaḥ saṁgamanīyaprabha upoṣaṇīyaprabho nibandhanīyaprabho'tivīryaprabho'tulyaprabho'bhibhūyanarendrāmūnnayendraprabhaḥ(?) śrāntasaṁcayendusūryajihmīkaraṇaprabho'bhibhūya lokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadevajihmīkaraṇaprabha ityucyate| sā ca āryaprabhā vimalā vipulā kāyasukhasaṁjananī cittaudvilyakaraṇī devāsuranāgayakṣagandharvagaruḍamahoragakinnaramanuṣyāmanuṣyāṇāṁ prītiprāmodyasukhakaraṇī kuśalāśayānāṁ sattvānāṁ kalyakuśalamimiṇevadviprāmodyakaraṇī(?) ye'nyeṣvapyanantāparyanteṣu buddhakṣetreṣu | anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṁ kalpaṁ bhāṣyet tasyāmitābhasya tathāgatasya nāma karmopādāya prabhāmārabhya, na ca śaknoti guṇaparyantamadhigantuṁ tasyāḥ prabhāyāḥ, tathāgatasya vaiśāradyopacchedo bhavet| tatkasya hetoḥ? ubhayamapyetadānanda aprameyamasaṁkhyeyamacintyāparyantaṁ yadidaṁ tasya bhagavato'mitābhasya tathāgatasya prabhāguṇavibhūtiḥ, tathāgatasya cānuttaraṁ prajñāpratibhānam ||12||

tasya khalu punarānanda amitābhasya tathāgatasyāprameyaḥ śrāvakasaṁgho yasya na sukaraṁ pramāṇamudgrahītum-iyatyaḥ śrāvakakoṭyaḥ, iyanti śrāvakakoṭīśatāni, iyanti śrāvakakoṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṁkarāṇi, iyanti bimbarāṇi, iyanti nayutāni, iyantyayutāni, iyantyakṣobhyāṇi, iyanto vivāhāḥ, iyanti srotāṁsi, iyanti ojāṁsi, iyantyaprameyāṇi, iyantyasaṁkhyeyāni, iyantyagaṇyāni, iyantyatulyāni, iyantyacintyānīti| tadyathā ānanda bhikṣurmaudgalyāyana ṛddhivaśitāprāptaḥ | sa ākāṅkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi tāni sarvāṇyekarātridine nagareṇa gaṇayet, evaṁrūpāṇāṁ ca ṛddhimatāṁ koṭīniyutaśatasahasraṁ bhavet, te ca varṣakoṭīniyutaśatasahasramananyakarmaṇā amitābhasya tathāgatasya prathamaśrāvakasaṁnipātaṁ gaṇayeyuḥ | ebhirgaṇayadbhiḥ śatatamo'pi bhāgo na gaṇito bhavet, sahasratamo'pi śatasahasratamo'pi, yāvatkalāmapi upamāmapi upanisāmapi na gaṇito bhavet| tadyathā ānanda mahāsamudrāccaturaśītiyojanasahasrāṇyāvedhena tiryagaprameyāt kaścideva puruṣaḥ śatadhā bhinnayā bālāgrakoṭyā ekamudakabindumabhyutkṣipet, tatkiṁ manyase ānanda katamo'tra bahutaraḥ- yo vā śatadhā bhinnayā bālāgrakoṭyābhyutkṣipta eka udakabinduḥ, yo vā mahāsamudre'psakandho'vaśisṭa iti? ānanda āha-yojanasahasramapi tāvadbhagavan mahāsamudrasya parīttaṁ bhavet kimaṅga punaḥ śatadhā bhinnayā bālāgrakoṭyā utkṣipta eka udakabinduḥ | bhagavānāha-tadyathā sa ekabinduḥ, iyattamaḥ sa prathamasaṁnipāto'bhūt| tairmaudgalyāyanasadṛśairbhikṣubhirgaṇayadbhistena varṣakoṭīniyutaśatasahasreṇa gaṇitaṁ bhavet, yathā mahāsamudre'pskandho'vaśiṣṭaḥ | evamagaṇitaṁ draṣṭavyam | kaḥ punarvādo dvitīyatṛtīyādīnāṁ śrāvakasaṁnipātānām| evamanantāparyantastasya bhagavataḥ śrāvakasaṁgho yo'prameyāsaṁkhyeya ityeva saṁkhyāṁ gacchati||13||

aparimitaṁ ca ānanda tasya bhagavato'mitābhasya tathāgatasyāyuḥpramāṇaṁ yasya na sukaraṁ pramāṇamadhigantum, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi, iyanti vā kalpaśatasahasrāaṇi, iyatyo vā kalpakoṭyaḥ, iyanti vā kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭīśatasahasrāṇi, iyanti vā kalpakoṭīniyutaśatasahasrāṇīti| atha tarhi ānanda aparimitameva tasya bhagavat āyuḥpramāṇamaparyantam| tena sa tathāgato'mitāyurityucyate| yathā cānanda iha lokadhātau kalpagaṇanāprajñaptisaṁketaḥ, tathā sāṁprataṁ daśa kalpāstasya bhagavato'mitāyuṣastathāgatasyotpannasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya ||14||

tasya khalu punarānanda bhagavato'mitābhasya sukhāvatī nāma lokadhāturṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā ca bahudevamanuṣyākīrṇā ca| tatra khalvānanda lokadhātau na nirayāḥ santi na tiryagyonirna pretaviṣayo nāsurāḥ kāyā nākṣaṇopapattayaḥ | na ca tāni ratnāni loke pracaranti yāni sukhāvatyāṁ lokadhātau vidyante||15||

sā khalvānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā nānāpuṣpaphalasamṛddhā ratnavṛkṣasamalaṁkṛtā tathāgatābhinirmitamanojñasvaranānādvijasaṁghaniṣevitā| te cānanda ratnavṛkṣā nānāvarṇā anekavarṇā anekaśatasahasravarṇāḥ| santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇamayāḥ| santi rūpyavarṇā rūpyamayāḥ| santi vaiḍūryavarṇā vaiḍūryamayāḥ| santi sphaṭikavarṇāḥ sphaṭikamayāḥ| santi musāragalvavarṇā musāragalvamayāḥ| santi lohitamuktāvarṇā lohitamuktāmayāḥ| santyaśmagarbhavarṇā aśmagarbhamayāḥ| santi kecid dvayo ratnayoḥ suvarṇasya rūpyasya ca| santi trayāṇāṁ ratnānāṁ suvarṇasya rūpyasya vaiḍūryasya ca| santi caturṇāṁ ratnānāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya ca| santi pañcānāṁ ratnānāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya ca| santi ṣaṇṇāṁ ratnānāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyāśca| santi saptānāṁ ratnānāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyā aśmagarbhasya ca saptamasya| tatrānanda suvarṇamayānāṁ vṛkṣāṇāṁ suvarṇamayāni mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni rūpyamayāṇi| rūpyamayāṇāṁ vṛkṣāṇāṁ rūpyamayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni vaiḍūryamayāṇi| vaiḍūryamayāṇāṁ vṛkṣāṇāṁ vaiḍūryamayāṇi mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni sphaṭikamayāni| sphaṭikamayānāṁ vṛkṣāṇāṁ sphaṭikamayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni ca musāragalvamayāni| musāragalvamayānāṁ vṛkṣāṇāṁ musāragalvamayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni ca lohitamuktāmayāni| lohitamuktāmayānāṁ vṛkṣāṇāṁ lohitamuktāmayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni cāśmagarbhamayāṇi| aśmagarbhamayāṇāṁ vṛkṣāṇāmaśmagarbhamayāṇyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni ca suvarṇamayāni| keṣāṁcidānanda vṛkṣāṇāṁ suvarṇamayāni mūlāni, rūpyamayāḥ skandhāḥ, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhāḥ, musāragalvamayāni patrāṇi, lohitamuktāmayāni puṣpāṇi, aśmagarbhamayāṇi phalāni| keṣāṁcidānanda vṛkṣāṇāṁ rūpyamayāṇi mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā viṭapāḥ, musāragalvamayāḥ śākhāḥ, lohitamuktāmayāni patrāṇi, aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni| keṣāṁcidānanda vṛkṣāṇāṁ vaiḍūryamayāṇi mūlāni, sphaṭikamayāḥ skandhāḥ, musāragalvamayā viṭapāḥ, lohitamuktāmayāḥ śākhāḥ, aśmagarbhamayāṇi patrāṇi, suvarṇamayāni puṣpāṇi, rūpyamayāṇi phalāni| keṣāṁcidānanda vṛkṣāṇāṁ sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhāḥ, lohitamuktāmayā viṭapāḥ, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni patrāṇi, rūpyamayāṇi puṣpāṇi, vaiḍūryamayāṇi phalāni| keṣāṁcidānanda vṛkṣāṇāṁ musāragalvamayāni mūlāni, lohitamuktāmayāḥ skandhāḥ, aśmagarbhamayā viṭapāḥ, suvarṇamayāḥ śākhāḥ, rūpyamayāṇi patrāṇi, vaiḍūryamayāṇi puṣpāṇi, sphaṭikamayāni phalāni| keṣāṁcidānanda vṛkṣāṇāṁ lohitamuktāmayāni mūlāni, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā viṭapāḥ, rūpyamayāḥ śākhāḥ, vaiḍūryamayāṇi patrāṇi, sphaṭikamayāni puṣpāṇi, musāragalvamayāṇi phalānikeṣāṁcidānanda vṛkṣāṇāmaśmagarbhamayāṇi mūlāni, suvarṇamayāḥ skandhāḥ, rūpyamayā viṭapāḥ, vaiḍūryamayāḥ śākhāḥ, sphaṭikamayāni patrāṇi, musāragalvamayāni puṣpāṇi, lohitamuktāmayāni phalāni| keṣāṁcidānanda vṛkṣāṇāṁ saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni patrāṇi, saptaratnamayāni puṣpāṇi, saptaratnamayāni phalāni| sarveṣāṁ cānanda teṣāṁ vṛkṣāṇāṁ mūlaskandhaviṭapaśākhāpatrapuṣpaphalāni sukhasaṁsparśāni sugandhīni| vātena preritena ca teṣāṁ valgumanojñaghoṣo niścaratyasecanako'pratikūlaḥ śravaṇāya| evaṁrūpairānanda saptaratnamayairvṛkṣaiḥ saṁtataṁ tadbuddhakṣetraṁ samantācca kadalīskandhaiḥ saptaratnamayai ratnatālapaṅktibhiścānuparikṣiptaṁ sarvataśca hemajālapraticchannaṁ samantaśca sarvaratnamayaiḥ padmaiḥ saṁchannam| santi tatra padmānyardhayojanapramāṇāni, santi yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni, santi yāvaddaśayojanapramāṇāni| sarvataśca ratnapadmātṣaṭtriṁśadraśmikoṭīśatasahasrāṇi niścaranti| sarvataśca raśmimukhātṣaṭtriṁśadbuddhakoṭīśatasahasrāṇi niścaranti suvarṇamayavarṇaiḥ kāyairdvātriṁśanmahāpuruṣalakṣaṇadharaiḥ, yāni pūrvasyāṁ diśyaprameyāsaṁkhyeyāsu lokadhātuṣu gatvā sattvebhyo dharmaṁ deśayanti| evaṁ dakṣiṇapaścimottarāsu dikṣu adha ūrdhvamanuvidikṣu gatāvaraṇe loke'prameyāsaṁkhyeyāllokadhātūn gatiṁ gattvā sattvebhyo dharmaṁ deśayanti||16||

tasmin khalu punarānanda buddhakṣetre sarvaśaḥ kālaparvatā na santi sarvato ratnaparvatāḥ sarvaśaḥ sumeravaḥ parvatarājāḥ sarvaśaścakravālā mahācakravālāḥ parvatarājāḥ| samantācca tadbuddhakṣetraṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ nānāvidharatnamaṇicitabhūmibhāgam| evamukte āyuṣmānānando bhagavantametadavocat-ye ca punaste bhagavaṁścāturmahārājakāyikā devāḥ sumerupārśvanivāsinastrāyastriṁśā vā sumerumūrdhni nivāsinaḥ, te kutra pratiṣṭhitāḥ? bhagavānāha-tatkiṁ manyase ānanda ye te iha sumeroḥ parvatarājasyopari yāmā devāstuṣitā vā nirmāṇaratayo vā paranirmitavaśavartino vā brahmakāyikā vā brahmapurohitā vā mahābrahmāṇo va yāvadakaniṣṭhā vā, kutra te pratiṣṭhitā iti| ānanda āha-acintyo bhagavan karmaṇāṁ vipākaḥ karmābhisaṁskāraḥ| bhagavānāha-labdhastvayānanda ihācintyaḥ karmaṇāṁ vipākaḥ karmābhisaṁskāro na buddhānāṁ bhagavatāmacintyaṁ buddhādhiṣṭhānaṁ kṛtapuṇyānāṁ ca sattvānāmavaropitakuśalamūlānām| tavācintyā puṇyā vibhūtiḥ| ānanda āha-na me'tra bhagavan kācitkāṅkṣā vā vimatirvā vicikitsā vā| api tu khalvahamanāgatānāṁ sattvānāṁ kāṅkṣāvimativicikitsānirghātāya tathāgatametadarthaṁ paripṛcchāmi| bhagavānāha-sādhu sādhvānanda, evaṁ te karaṇīyam||17||

tasyāṁ khalvānanda sukhāvatyāṁ lokadhātau nānāprakārā nadyaḥ pracaranti| santi tatra mahānadyo yojanavistārāḥ| santi yāvadviṁśatitriṁśaccatvāṁriśatpañcāśadyojanavistārā yāvaddvādaśayojanāvedhāḥ| sarvāśca tā nadyaḥ sukhavāhinyo nānāsurabhigandhavārivāhinyo nānāratnalulitapuṣpasaṁghātavāhinyo nānāmadhurasvaranirghoṣāḥ| tāsāṁ cānanda koṭiśatasahasrāṅgasaṁprayuktasya divyasaṁgītisamūrcchitasya tūryasya kuśalaiḥ saṁpravāditasya tāvanmanojñaghoṣo niścarati yathārūpastāsāṁ mahānadīnāṁ nirghoṣo niścarati gambhīro'jñeyo'vijñeyo'nelaḥ karṇasukho hṛdayaṁgamaḥ premaṇīyo valgurmanojño'secanako'pratikūlaḥ śravaṇāya, anityaṁ śāntamanātmeti sukhaśravanīyo yasteṣāṁ sattvānāṁ śrotrendriyābhāsamāgacchati| tāsāṁ khalu punarānanda mahānadīnāmubhayatastīrāṇi nānāgandharatnavṛkṣaiḥ saṁtatāni, yebhyo nānāśākhāpatrapuṣpamañjaryo'valambante| tatra ye sattvāsteṣu nadītīreṣvākāṅkṣanti divyābhirāmaramaṇīyāṁ ratikrīḍāṁ cānubhavitum, teṣāṁ tatra nadīṣvavatīrṇānāmākāṅkṣatāṁ gulphamātraṁ vāri saṁtiṣṭhate| ākāṅkṣatāṁ jānumātraṁ kaṭimātraṁ kakṣamātram, ākāṅkṣatāṁ karṇamātraṁ vāri saṁtiṣṭhate, divyāśca ratayaḥ prādurbhavanti| tatra ye sattvā ākāṅkṣanti śītaṁ vāri bhavatviti, teṣāṁ śītaṁ vāri bhavati| ya ākāṅkṣanyuṣṇaṁ bhavatviti, teṣāmuṣṇaṁ bhavati| ya ākāṅkṣanti śītoṣṇaṁ bhavatviti, teṣāṁ śītoṣṇameva tadvāri bhavatyanusukham| tāśca mahānadyo divyatamālapatrāgarukālānusāritagaroragasāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṁchannā haṁsasārasakrauñcacakravākakāraṇḍavaśukaśārikakokilakuṇālakalaviṅkamayūrādimanojña-svarāstathāgatābhinirmitapakṣisaṁghaniṣevitapulinā dhārtarāṣṭropaśobhitāḥ sūpatīrthā vikardamāḥ suvarṇavālukāsaṁkirṇāḥ| tatra yadā te sattvā ākāṅkṣanti kīdṛśā asmākamabhiprāyāḥ paripūryantāmiti, tadā teṣāṁ tādṛśā evābhiprāyā paripūryante| yaścāsāvānanda tasya vāriṇo nirghoṣaḥ sa manojño niścarati, yena sarvāvattadbuddhakṣetramabhijñāpyate| ye ca sattvā nadītīreṣu sthitā ākāṅkṣanti mā asmākamayaṁ śabdaḥ śrotrendriyāvabhāsamāgacchatviti, teṣāṁ na divyasyāpi śrotrendriyasyāvabhāsamāgacchati| yaśca yathārūpaṁ śabdamākāṅkṣati śrotum, sa tathārūpameva manojñaṁ śabdaṁ śṛṇoti| tadyathā-buddhaśabdaṁ dharmaśabdaṁ saṁghaśabdaṁ pāramitāśabdaṁ bhūmiśabdaṁ balaśabdaṁ vaiśāradyaśabdamāveṇikabuddhadharmaśabdaṁ pratisaṁvicchabdaṁ śūnyatānimittāpraṇihitānabhisaṁskārājātānutpādābhāvanirodhaśabdaṁ śāntapraśāntopaśāntaṁ mahāmaitrīmahākarūṇāmahāmuditāmahopekṣāśabdamanutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdam| śrutvā udāraprītiprāmodyaṁ pratilabhate vivekasahagataṁ virāgasahagataṁ śāntasahagataṁ nirodhasahagataṁ dharmasahagataṁ bodhipariniṣpattikuśalamūlasahagataṁ ca| sarvaśaścānanda sukhāvatyāṁ lokadhātāvakuśalaśabdo nāsti, sarvaśo nīvaraṇaśabdo nāsti, sarvaśo'pāyadurgativinipātaśabdo nāsti, sarvaśo duḥkhaśabdo nāsti| aduḥkhāsukhavedanāśabdo'pi tāvadānanda tatra nāsti, kutaḥ punarduḥkhaśabdo bhaviṣyati? tadanena ānanda paryāyeṇa sā lokadhātuḥ sukhāvatītyucyate saṁkṣiptena, na punarvistareṇa kalpo'pyānanda parikṣayaṁ gacchetsukhāvatyā lokadhātoḥ sukhakāraṇeṣu parikīrtyamāneṣu, na tveva śakyaṁ teṣāṁ sukhakāraṇānāṁ paryantamadhigantum||18||

tasyāṁ khalu punarānanda sukhāvatyāṁ lokadhātau ye sattvāḥ pratyājātāḥ pratyājaniṣyante, sarve te evaṁrūpeṇa varṇena balena sthāmnā ārohapariṇāhena ādhipatyena puṇyasaṁcayena atiṣṇabhirvastrābharaṇodyānavimānakūṭāgāraparibhogairevaṁrūpaśabdagandharasasparśaparibhogaiḥ evaṁrūpaiśca sarvairapi bhogaparibhogaiḥ samanvāgatāḥ, tadyathāpi nāma devāḥ paranirmitavaśavartinaḥ| na khalu punarānanda sukhāvatyāṁ lokadhātau sattvā audārikayūṣaphāṇitākārāhāramāharanti| api tu khalu punaryathārūpamevāharamākāṅkṣanti, tathārūpamāhṛtameva saṁjānanti, prīṇitakāyāśca bhavanti prīṇitamānāḥ| na teṣāṁ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ | te prīṇitakāyāstathārūpāṇi gandhajātānyākāṅkṣanti-īddaśaireva gandhajātairdivyaistadbuddhakṣetraṁ sarvameva nirdhūpitaṁ bhavati| tatra yastaṁ gandhamāghrātukāmo bhavati, tasya sarvaśo gandharvarājño vāsanā na samudācarati| evaṁ ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvajapatākātūryāṇyākāṅkṣanti, teṣāṁ tathārūpaiśca taiḥ sarvaṁ tadbuddhakṣetraṁ parisphuṭaṁ bhavati| cīvarāṇyākāṅkṣanti nānāvarṇānyanekaśatasahasravarṇāni, teṣāṁ tādṛśaireva cīvararatnaiḥ sarvaṁ tadbuddhakṣetraṁ parisphuṭaṁ bhavati, prāvṛtameva cātmānaṁ saṁjānanti| te yathārūpāṇyābharaṇānyākāṅkṣanti, tadyathā-śīrṣābharaṇāni vā karṇābharaṇāni vā grīvābharaṇāni vā hastapādābharaṇāni vā yadidaṁ mukuṭāni kuṇḍalāni kaṭakakeyūrāṇi vatsahārā rūcakahārā karṇikā mudrikāḥ svarṇasūtrāṇi mekhalāḥ svarṇasūtāṇi jālāni muktājālāni sarvaratnajālāni svarṇaratnakiṅkiṇījālāni, tathārūpairābharaṇairanekaratnaśatasahasrapratyuptaiḥ sphuṭaṁ tadbuddhakṣetraṁ paśyanti yadidamābharaṇavṛkṣāvasaktaiḥ| taiścābharaṇairalaṁkṛtamātmānaṁ saṁjānanti| te yādṛśaṁ vimānamākāṅkṣanti yadvarṇaliṅgasaṁsthānaṁ yāvadārohapariṇāhaṁ nānāratnamayaniryūhaśatasahasrasamalaṁkṛtaṁ nānādivyapuṣpasaṁstīrṇaṁ citropadhānavinyastaparyaṅkam, tādṛśameva vimānaṁ teṣāṁ purataḥ prādurbhavati| teṣu manonirvṛtteṣu vimāneṣu saptasaptāsparasahasraparivṛtāḥ puraskṛtā viharanti krīḍanti ramante paricārayanti||19||

na ca tatra lokadhātau devānāṁ vā manuṣyāṇāṁ vā nānātvamasti anyatra saṁvṛtivyavahāreṇa devamanuṣyāviti saṁkhyāṁ gacchanti| tadyathā ānanda rājñaścakravartinaḥ purato manuṣyahīno manuṣyapretako na bhāsate na tapate na virocate, na ca bhavati viśārado na prabhāśvaraḥ, evameva devānāṁ paranirmitavaśavartināṁ purataḥ śakro devānāmindro na bhāsate na tapate na virocate yadidamudyānavimānavastrābharaṇairādhipatyena ṛddhyā vā prātihāryeṇa vā aiśvaryeṇa vā ānanda, sa khalu dharmābhisamayena dharmaparibhogeṇa vā| tatra ānanda yathā devāḥ parinirmitavaśavartinaḥ, evaṁ sukhāvatyāṁ lokadhātau manuṣyā draṣṭavyāḥ ||20||


तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ पूर्वाह्णकालसमये प्रत्युपस्थिते समन्ताच्चतुर्दिशमाकुलाः समाकुला वायवो वान्ति। तेषां रत्नवृक्षाणां चित्रान् दर्शनीयान् नानावर्णाननेकवृन्तान् नानासुरभिदिव्यगन्धपरिवासितान् क्षोभयन्ति संक्षोभयन्ति ईरयन्ति समीरयन्ति यतो बहूनि पुष्पशतानि तस्यां रत्नमय्यां महापृथिव्यां प्रपतन्ति मनोज्ञगन्धानि दर्शनीयानि। तैश्च पुष्पैस्तद्बुद्धक्षेत्रं समन्तात्सप्तपौरुषं संस्कृतरूपं भवति। तद्यथापि नाम पुरुषः कुशलः पृथिव्यां पुष्पसंस्तरं संस्तृणुयात्, उभाभ्यां पाणिभ्यां समं रचयेत्सुचित्रं दर्शनीयम्, एवमेव तद्बुद्धक्षेत्रं तैः पुष्पैर्नानागन्धवर्णैः समन्तात्सप्तपौरुषं स्फुटं भवति। तानि च पुष्पजातानि मृदूनि काचिलिन्दिकसुखसंस्पर्शानि औपम्यमात्रेण, यानि निक्षिप्ते पादे चतुरङ्गुलमवनमन्ति, उत्क्षिप्ते पादे चतुरङ्गुलमेवोन्नमन्ति। निर्गते पुनः पूर्वाह्णकालसमये तानि पुष्पाणि निरवशेषमन्तर्धीयन्ते। अथे तद्बुद्धक्षेत्रं विविक्तं रम्यं शुभं भवत्यपरिक्लिष्टैः पूर्वपुष्पैः। ततः पुनरपि समन्ताच्चतुर्दिशं वायवो वान्ति, ये पूर्ववदभिनवानि पुष्पाण्यभिप्रकिरन्ति। यथा पूर्वाह्णे, एवं मध्याह्नकालसमये संध्यायां रात्र्याः प्रथमे यामे मध्यमे यामे पश्चिमे यामे। तैश्च वातैर्वायद्भिर्नानागन्धपरिवासितैस्ते सत्त्वाः स्पृष्टाः सन्तः एवं सुखसमर्पिता भवन्ति तद्यथापि नाम निरोधसमापन्नो भिक्षुः॥२१॥
http://dsbc.uwest.edu/node/3969

#21. 'And again, O Ananda, in that world Sukhavati, when the time of forenoon has come, the winds are greatly agitated and blowing everywhere in the four quarters. And they shake and drive many beautiful, graceful, and many-colored stalks of the gem trees, which are perfumed with sweet heavenly scents, so that many hundred beautiful flowers of delightful scent fall down on the great earth, which is all full of jewels. And with these flowers that Buddha country is adorned on every side seven fathoms deep. As a clever man might spread out a flower-bed on the earth and make it even with both his hands, beautiful and charming, even thus with those flowers of various scents and colors that Buddha country is shining on every side seven fathoms deep. And these many flowers are soft, pleasant to touch, if one may use a comparison, like Kakilindika. If one puts one's foot on them, they sink down four inches; if one raises one's foot, they rise again four inches. When the time of the forenoon has gone again, those flowers vanish without leaving anything behind. Then that Buddha country is again clean, pleasant, beautiful, and without fading flowers. The winds blow again everywhere in the four quarters, and scatter down fresh flowers as before. And as it is in the forenoon, so it is at noon, at twilight, in the first, middle, and last watch of the night. And the beings, if touched by those winds which blow perfume with various scents, are as full of happiness as a Bhikkhu who has obtained Nirvana.

http://web.mit.edu/stclair/www/larger.html

tasyāṁ khalu punarānanda sukhāvatyāṁ lokadhātau pūrvāhṇakālasamaye pratyupasthite samantāccaturdiśamākulāḥ samākulā vāyavo vānti| teṣāṁ ratnavṛkṣāṇāṁ citrān darśanīyān nānāvarṇānanekavṛntān nānāsurabhidivyagandhaparivāsitān kṣobhayanti saṁkṣobhayanti īrayanti samīrayanti yato bahūni puṣpaśatāni tasyāṁ ratnamayyāṁ mahāpṛthivyāṁ prapatanti manojñagandhāni darśanīyāni| taiśca puṣpaistadbuddhakṣetraṁ samantātsaptapauruṣaṁ saṁskṛtarūpaṁ bhavati| tadyathāpi nāma puruṣaḥ kuśalaḥ pṛthivyāṁ puṣpasaṁstaraṁ saṁstṛṇuyāt, ubhābhyāṁ pāṇibhyāṁ samaṁ racayetsucitraṁ darśanīyam, evameva tadbuddhakṣetraṁ taiḥ puṣpairnānāgandhavarṇaiḥ samantātsaptapauruṣaṁ sphuṭaṁ bhavati| tāni ca puṣpajātāni mṛdūni kācilindikasukhasaṁsparśāni aupamyamātreṇa, yāni nikṣipte pāde caturaṅgulamavanamanti, utkṣipte pāde caturaṅgulamevonnamanti| nirgate punaḥ pūrvāhṇakālasamaye tāni puṣpāṇi niravaśeṣamantardhīyante| athe tadbuddhakṣetraṁ viviktaṁ ramyaṁ śubhaṁ bhavatyaparikliṣṭaiḥ pūrvapuṣpaiḥ| tataḥ punarapi samantāccaturdiśaṁ vāyavo vānti, ye pūrvavadabhinavāni puṣpāṇyabhiprakiranti| yathā pūrvāhṇe, evaṁ madhyāhnakālasamaye saṁdhyāyāṁ rātryāḥ prathame yāme madhyame yāme paścime yāme| taiśca vātairvāyadbhirnānāgandhaparivāsitaiste sattvāḥ spṛṣṭāḥ santaḥ evaṁ sukhasamarpitā bhavanti tadyathāpi nāma nirodhasamāpanno bhikṣuḥ ||21||

tasmiścānanda buddhakṣetre sarvaśo'gnisūryacandragrahanakṣatratārārūpāṇāṁ tamondhakārasya nāmadheyaprajñapraptirapi nāsti| sarvaśo rātriṁdivaṁ prajñaptirapi nāsti anyatra tathāgatavyavahārāt, sarvaśaścārāmaparigrahasaṁjñā nāsti||22||

tasyāṁ khalu punarānanda sukhāvatyāṁ lokadhātau kāle divyagandhodakameghā abhipravarṣayanti divyāni sarvavarṇikāni kusumāni, divyāni saptaratnāni, divyaṁ candanacūrṇam, divyāśchatradhvajapatākā abhipravarṣayanti| divyāni sarvavarṇikāni kusumāni, divyāni vitānāni dhriyante, divyāni cchatraratnāni sarvābharaṇānyākāśe dhriyante, divyāni vādyāni pravādyante, divyāścāpsaraso nṛtyanti ||23||

tasmin khalu punarānanda buddhakṣetre ye sattvā upapannā utpadyante utpasyante, sarve te niyatāḥ samyaktve yāvannirvāṇam| tatkasya hetoḥ? nāsti tatra dvayo rāśyorvyavasthānaṁ prajñaptirvā yadidamaniyatasya vā mithyātvaniyatasya vā| tadanenāpyānanda paryāyeṇa sā lokadhātuḥ sukhāvatītyucyate saṁkṣiptena, na punarvistareṇa | kalpo'pyānanda parikṣīyeta sukhāvatyāṁ lokadhātau sukhakāraṇeṣu parikīrtyamāneṣu, na ca teṣāṁ sukhakāraṇānāṁ śakyaṁ paryantamadhigantum ||24||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

sarve'pi sattvāḥ sukhitā bhaveyu-

rviśuddhajñānāḥ paramārthakovidāḥ|

te kalpakoṭīmatha vāpi cottariṁ

sukhāvatīvarṇa prakāśayeyuḥ||23||

kṣaye kalpakoṭī vajre surāśca

sukhāvatīye na ca varṇasāruḥ |

kṣayaṁ na gacchetpratibhā ca teṣāṁ

prakāśayantāna tu varṇa nānāṁ ||24||

ye lokadhātū paramāṇusādṛśāṁ-

śchidyeya bhidyeya rajaśca kuryāt|

ato bahū uttari lokadhātu

pūreta dānaṁ ratanāhi dadyāt||25||

naitā kalāpi upamāpi tasya

puṇyasya bhontī pṛthulokadhātavaḥ|

ye lokadhātūya sukhāvatīye

śrutvaiva nāmaṁ bhavatīha puṇyam||26||

tato bahū puṇya bhaveta teṣāṁ

ye śraddhate jinavacanaṁ saprajñāḥ|

śraddhā hi mūlaṁ jagatasya prāptaye

tasmāddhi śrutvā vicitiṁ vinodayet||27||iti||

evamaprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ||25||

tasya khalu punarānanda bhagavato'mitābhasya tathāgatasya daśasu dikṣu ekaikasyāṁ diśi gaṅgānadīvālukāsameṣu buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto nāmadheyaṁ parikīrtayante, varṇaṁ bhāṣante, yaśaḥ prakāśayanti, guṇamudīrayanti| tatkasya hetoḥ? ye kecitsattvāstasya bhagavato'mitābhasya nāmadheyaṁ śṛṇvanti, śrutvā cāntaśa ekacittotpādamapyadhyāśayena prasādasahagatena cittamutpādayanti, te sarve'vaivartikatāyāṁ santyanuttarāyāḥ samyaksaṁbodheḥ||26||

ye cānanda kecitsattvāstaṁ tathāgataṁ punaḥ satkāramanasikariṣyanti, bahvaparimitaṁ kuśalamūlamavaropayiṣyanti bodhaye cittaṁ pariṇāmya, tatra ca lokadhātāvupapattaye praṇidhāsyanti, teṣāṁ so'mitābhastathāgato'rhan samyaksaṁbuddho maraṇakālasamaye pratyupasthite'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati| tataste taṁ bhagavantaṁ dṛṣṭvā prasannacittāścyutāḥ santastatraiva sukhāvatyāṁ lokadhātāvupapatsyante| yaśca ānanda ākāṅkṣeta kulaputro vā kuladuhitā vā kimityahaṁ dṛṣṭa eva dharme tamamitābhaṁ tathāgataṁ paśyeyamiti, tenānuttarāyāṁ samyaksaṁbodhau cittamutpādya adhyāśayātiśayatayā saṁtatyā tasmin buddhakṣetre cittaṁ saṁpreṣya upapattaye kuśalamūlāni ca pariṇāmayitavyāni||27||

ye punastaṁ tathāgataṁ na bhūyo manasikariṣyanti, na ca bahvaparimitaṁ kuśalamūlamabhīkṣṇamavaropayiṣyanti, teṣāṁ tādṛśenaiva so'mitābhastathāgato'rhan samyaksaṁbuddho varṇasaṁsthānārohapariṇāhena bhikṣusaṁghaparivāreṇa ca tādṛśa eva buddhinirmito maraṇakālasamaye purataḥ sthāsyati| te tenaiva tathāgatadarśanaprasādālambanena samādhinā apramuṣitayā smṛtyā cyutāstatraiva buddhakṣetre pratyājaniṣyanti||28||

ye punarānanda sattvāstaṁ tathāgataṁ daśacittotpādātsamanusmariṣyanti, spṛhāṁ ca tasmin buddhakṣetra utpādayiṣyanti, gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṁ pratilapsyante, na vipatsyante, na viṣādamāpatsyante, na saṁsadanamāpatsyante, antaśa ekacittotpādenāpi taṁ tathāgataṁ manasikariṣyanti, spṛhāṁ cotpādayiṣyanti tasmin buddhakṣetre, te'pi svapnāntaragatā amitābhaṁ tathāgataṁ drakṣyanti, sukhāvatyāṁ lokadhātāvupapatsyante, avaivartikāśca bhaviṣyantyanuttarāyāḥ samyaksaṁbodheḥ||29||

imaṁ khalvānanda arthavaśaṁ saṁpaśya tathāgatā daśasu dikṣu aprameyāsaṁkhyeyāsu lokadhātuṣu tasyāmitābhasya tathāgatasya nāmagheyaṁ parikīrtayanto varṇaṁ ghoṣayantaḥ saṁpraśaṁsāmabhyudīrayanti| tasmin khalu punarānanda buddhakṣetre daśabhyo digbhya ekaikasyāṁ diśi gaṅgānadīvālukāsamā bodhisattvāstamamitābhaṁ tathāgatamupasaṁkramanti darśanāya vandanāya paryupāsanāya paripraśnīkaraṇāya, taṁ ca bodhisattvagaṇaṁ tāṁśca buddhakṣetraguṇālaṁkāravyūhasaṁpadviśeṣān draṣṭum||30||

atha khalu bhagavāṁstasyāṁ velāyāmimamevārthaṁ bhūyasyā mātrayā paridīpayannimā gāthā abhāṣata-

yathaiva gaṅgānadīvālukāsamā

buddhāna kṣetrā amitāyunāyakam||28||

bahupuṣpapūṭī gṛhītva te

nānāvarṇaṁ surabhī manoramāṁ|

okiranti naranāyakottamaṁ

amitāyuṁ naradevapūjitam||29||

tatha dakṣiṇapaścimottarāsu

buddhāna kṣetrā daśatāsu yāttakāḥ|

yato yato āgami buddha vandituṁ

sabodhisattvā amitāyunāyakam||30||

bahugandhāpūṭī gṛhitvā

nānāvarṇa surabhī manoramāṁ |

okiranti naranāyakottamaṁ

amitāyuṁ naradevapūjitam||31||

pūjitva vā te bahubodhisattvā

vanditva pādāmamitaprabhasya|

pradakṣiṇīkṛtya vadanti caivaṁ

aho'dbhutaṁ śobhati buddhakṣetram||32||

te puṣpapūṭīhi punokiranti

udagracittā atulāya prītiye|

kāmaṁ prabhāṣanti purasta nāyake

asmāpi kṣetraṁ siya evarūpam||33||

ye puṣpapūṭā iti kṣipta tatra

chatraṁtayā saṁsthihi yojanāśatam|

svalaṁkṛtaṁ śobhati citraravato

chādante buddhasya samanta kāyam||34||

te bodhisattvā tathā satkaritvā

kathaṁ karontī iti tuṣṭa tatra|

sulabdha lābhāḥ khalu tehi sattvaiḥ

yehī śrutaṁ nāma narottamasya||35||

asmehi pī lābha sulabdhapūrvā

yadā gatāsya ima buddhakṣetram|

paśyātha svapnopama maitra kīdṛśaṁ

yatkalpitaṁ kalpasahasra śāstuḥ||36||

paśyātha buddhā vara puṇyarāśiḥ

parivṛto śobhati bodhisattvaiḥ|

amitābhasya ābhā amitā ca tejā

amitaṁ ca āyūramitaśca saṁghaḥ||37||

smitaṁ karotī amitāyunāthaṁ

ṣaṭtriṁśakoṭīnayutāna arciṣām|

ye niścaritvā mukhamaṇḍalātaḥ

sphūranti kṣetrāṇi sahasrakoṭīḥ||38||

tāḥ sarvasūrīḥ punaretya tatra

mūrdhe ca astaṁ gami nāyakasya|

devā manuṣyā janayanti prītiṁ

arcistadā asyamidāṁ viditvā||39||

uttiṣṭhate buddhasuto mahāyaśā

nātha so hi avalokiteśvaraḥ|

ko heturatra bhagavaṁ kaḥ pratyayo

yena smitaṁ kurvasi lokanātha||40||

taṁ vyākarohī yatra so'rthakovido

hitānukampī bahusattvamocakaḥ|

śrutveti vācaṁ paramāṁ manoramāṁ

udagracittā bhaviṣyanti sattvāḥ||41||

ye bodhisattvā bahulokadhātutaḥ

sukhāvatīṁ prasthita buddha paśyatāṁ|

te śrutvā prītiṁ vipulāṁ janetvā

kṣipramimaṁ kṣetra vilokayeyuḥ||42||

āgatya ca kṣetramidaṁ udāraṁ

ṛddhībalaṁ prāpuṇi kṣiprameva|

divyaṁ ca cakṣustatha śrotra divyaṁ

jātismarāḥ pāramikovidāśca||43||

amitāyu buddhastada vyākaroti

mama hyayaṁ praṇidhi babhūva pūrvam|

kathaṁ pi sattvā śruṇiyāni nāma

vrajeyu kṣetraṁ mama nityameva||44||

sa me ayaṁ praṇidhi prapūrṇa śobhanā

sattvāśca ebhi bahulokadhātutaḥ|

āgatya kṣipraṁ mama antikasmiṁ

avaivartikā bhontiha ekajātiyā||45||

tasmādya icchatiha bodhisattvaḥ

mamāpi kṣetraṁ siya evarūpam|

ahaṁ pi sattvān bahu mocayeyaṁ

nāmena ghoṣeṇa tha darśanena||46||

sa śīghraśīghraṁ tvaramāṇarūpaḥ

sukhāvatīṁ gacchatu lokadhātum|

gattvā ca pūrvamamitaprabhasya

pūjetu buddhāna sahasrakoṭīḥ||47||

buddhāna koṭī bahu pūjayitvā

ṛddhībalena bahu kṣetra gattvā|

kṛtvāna pūjāṁ sugatāna santike

bhaktyā gamiṣyanti sukhāvatītaḥ|| 48|| iti|| 31||

tasya khalu punarānanda amitāyuṣastathāgatasyārhataḥ samyaksaṁbuddhasya bodhivṛkṣaḥ| sa daśa yojanaśatānyuccaistvena, aṣṭau yojanaśatānyabhipralambitaśākhāpatrapalāśaḥ pañcayojanaśatamūlārohapariṇāhaḥ sadāpatraḥ sadāpuṣpaḥ sadāphalo nānāvarṇo'nekaśatasahasravarṇo nānāpatro nānāpuṣpo nānāphalo nānāvicitrabhūṣaṇasamalaṁkṛtaścandrabhāsamaṇiratnaparisphuṭaḥ śakrābhilagnamaṇiratnavicitritaścintāmaṇiratnākīrṇaḥ sāgaravaramaṇiratnasuvicitrito divyasamatikrāntaḥ svarṇasūtrābhipralambito rucakahāraratnahāravatsahārakaṭakahāralohitamuktāhāranīlamuktāhārasiṁhalatāmekhalākalāparatnasūtrasarva-ratnavastuśatābhivicitritaḥ svarṇajālamuktājālasarvaratnajālakiṅkiṇījālatato makarasvastikanandyāvartacandrasamalaṁkṛtaḥ kiṅkiṇīmaṇijālasauvarṇasarvaratnālaṁkāravibhūṣito yathāśayasattvavijñaptisamalaṁkṛtaśca| tasya khalu punarānanda bodhivṛkṣasya vātasamīritasya yaḥ śabdo ghoṣo niścarati so'parimāṇāllokadhātūn vijñāpayati| tatrānanda yeṣāṁ sattvānāṁ sa bodhivṛkṣaḥ śrotrāvabhāsamāgacchati, teṣāṁ śrotrarogo na pratikāṅkṣitavyo yāvadbodhiparyantam| yeṣāmaprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyānāṁ sattvānāṁ sa bodhivṛkṣaścakṣuṣa ābhāsamāgacchati, teṣāṁ cakṣūrogo na pratikāṅkṣitavyo yāvadbodhiparyantam| ye khalu punarānanda sattvāstato bodhivṛkṣādgandhaṁ jighranti, teṣāṁ yāvadbodhiparyantaṁ na jātu ghrāṇaroagaḥ pratikāṅkṣitavyaḥ| ye sattvāstato bodhivṛkṣatphalānyāsvādayanti, teṣāṁ yāvadbodhiparyantaṁ na jātu jihvārogaḥ pratikāṅkṣitavyaḥ| ye sattvāstasya bodhivṛkṣasyābhayā sphuṭā bhavanti, teṣāṁ yāvadbodhiparyantaṁ na jātu kāyarogaḥ pratikāṅkṣitavyaḥ| ye ca khalu punarānanda sattvāstaṁ bodhivṛkṣaṁ dharmato nidhyāyanti, teṣāṁ tata upādāya yāvadbodhiparyantaṁ na jātu cittavikṣepaḥ pratikāṅkṣitavyaḥ| sarve ca te sattvāḥ sahadarśanāttasya bodhivṛkṣasyāvaivartikāḥ saṁtiṣṭhante yadutānuttarāyāḥ samyaksaṁbodheḥ| tisraśca kṣāntīḥ pratilabhante yadidaṁ ghoṣānugāmanulomikīmanutpattikadharmakṣāntiṁ ca tasyaivāmitāyuṣastathāgatasya pūrvapraṇidhānādhiṣṭhānena pūrvajinakṛtādhikāratayā pūrvapraṇidhānaparicaryayā ca susamāpyayā subhāvitayānūnāvikalatayā||32||

tatraiva khalu punarānanda ye bodhisattvāḥ pratyājātāḥ pratyājāyante pratyājaniṣyante vā, sarve te ekajātipratibaddhāstata evānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante sthāpayitvā praṇidhānavaśaṁ ye te bodhisattvā mahāsiṁhanādanādina udārasaṁnāhasaṁnaddhāḥ sarvasattvaparinirvāṇābhiyuktāśca||33||

tasmina khalu punarānanda buddhakṣetre ye śrāvakānte vyāmaprabhāḥ, te bodhisattvāste yojanakoṭīśatasahasraprabhāḥ, sthāpayitvā dvau bodhisattvau yayoḥ prabhayā sā lokadhātuḥ satatasamitaṁ nityāvabhāsasphuṭā| atha khalvāyuṣmānānando bhagavantametadavocat-kiṁnāmadheyau bhagavaṁstau bodhisattvau mahāsattvau? bhagavānāha-ekastayorānanda avalokiteśvaro bodhisattvo mahāsattvaḥ dvitīyo mahāsthāmaprāpto nāma| ita eva cānanda buddhakṣetrāccyutā tau tatropapannau||34||

tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te dvātriṁśanmahāpuruṣalakṣaṇasamanvāgatāḥ paripūrṇagātrā dhyānābhijñākovidāḥ prajñāprabhedakuśalāstīkṣṇendriyāḥ susaṁvṛtendriyā ājñātāvīndriyā adīnābalendriyāḥ pratilambhakṣāntikā anantāparyantaguṇāḥ||35||

tasmin khalu punarānanda buddhakṣetre ye bodhisattvā pratyājātāḥ, sarve te'virahitā buddhadarśanenāvinipātadharmāṇo yāvadbodhiparyantam| sarve te tata upādāya na jātu jātismarā bhaviṣyanti sthāpayitvā tathārūpeṣu kalpasaṁkṣobheṣu ye pūrvasthānapraṇihitāḥ pañcasu kaṣāyeṣu vartamāneṣu yadā buddhānāṁ bhagavatāṁ loke prādurbhāvo bhavati tadyathāpi nāma mamaitarhi||36||

tasmin khalu punarānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te ekapurobhaktenānyāllokadhātūn gatvā anekāni buddhakoṭīniyutaśatasahasrāṇyupatiṣṭhanti yāvadākāṅkṣanti buddhānubhāvena| te yathā yathā cittamutpādayanti evamevaṁrūpaiḥ puṣpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantītūryasaṁgītivādyaiḥ pūjāṁ kuryāma iti, teṣāṁ sahacittotpādāttathārūpāṇi ca sarvapūjāvidhānāni pāṇau prādurbhavanti| te taiḥ puṣpairyāvadvādyaisteṣu buddheṣu bhagavatsu pūjāṁ kurvanto bahvaparimāṇāsaṁkhyeyaṁ kuśalamupacinvanti| sacetpunarākāṅkṣanti evaṁrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavantviti, teṣāṁ sahacittotpādānnānāvarṇā anekavarṇā nānāgandhā divyāḥ puṣpapuṭāḥ pāṇau prādurbhavanti| te taistathārūpaiḥ puṣpapuṭaistān buddhān bhagavato'vakiranti abhyavakiranti abhiprakiranti| teṣāṁ ca yaḥ sarvaparītaḥ puṣpapuṭa utsṛṣṭaḥ sa daśayojanavistaraṁ puṣpacchatraṁ prādurbhavati uparyantarīkṣe| dvitīye cānutsṛṣṭe na prathamo dharaṇyāṁ prapatati| santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo viṁśatiyojanavistārāṇi puṣpacchatrāṇyuparyantarīkṣe prādurbhavanti| santi triṁśaccatvāriṁśatpañcāśadyojanavistārāṇi, santi yāvadyojanaśatasahasravistārāṇi puṣpacchatrāṇyuparyantarīkṣe prādurbhavanti|

tatra ye udāraṁ prītiprāmodyaṁ saṁjanayanti, udāraṁ ca cittaudvilyaṁ pratilabhante, te bahvaparimitamasaṁkhyeyaṁ kuśalamūlamavaropya bahūni ca buddhakoṭīniyutaśatasahasrāṇyupasthāya ekapūrvāhṇena punarapi sukhāvatyāṁ lokadhātau pratiṣṭhante tasyaivāmitāyuṣastathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa pūrvadattadharmaśravaṇena pūrvajināvaropitakuśalamūlatayā pūrvapraṇidhānasamṛddhiparipūryātmabhūtayā suvibhaktabhāvitayā||37||

tasmin khalu punarānanda buddhakṣetre ye sattvāḥ pratyājātāḥ, sarve te sarvajñatāsahagatāmeva dharmakathāṁ kathayanti| na ca tatra buddhakṣetre sattvānāṁ kācitparigrahasaṁjñāsti| te sarve ca tadbuddhakṣetramanucaṁkramamāṇā anuvicaranto na ratiṁ nāratimutpādayanti| prakrāmantaścānapekṣāḥ, na ca prakrāmanti sāpekṣāḥ| sarvasattveṣāmeva cittaṁ nāsti | tatra khalu punarānanda sukhāvatyāṁ lokadhātau ye sattvāḥ pratyājātāḥ, nāsti teṣāmanyatamakasaṁjñā, nāsti svakasaṁjñā, nāstyasamasaṁjñā, nāsti vigrahaḥ, nāsti vivādaḥ, nāsti virodhaḥ| samacittā maitracittā mṛducittāḥ snigdhacittāḥ karmaṇyacittāḥ prasannacittāḥ sthiracittā vinīvaraṇacittā akṣubhitacittā alulitacittāḥ prajñāpāramitācaryācaraṇacittāścittādhārabuddhipraviṣṭāḥ| sāgarasamāḥ prajñayā, merusamā buddhyā, anekaguṇasaṁnicayāḥ, bodhyaṅgasaṁgītyā vikrīḍitāḥ, buddhasaṁgītyabhiyuktā māṁsacakṣuḥ pravicinvanti, divyaṁ cakṣurabhinirharanti, prajñācakṣurgatiṁgatā dharmacakṣuḥpāragatā buddhacakṣurniṣpādayanto darśayanto dyotayanto vistareṇa prakāśayanto'saṅgajñānamabhinirharanti| traidhātukasamatāyāmabhiyuktā dāntacittāḥ śāntacittāḥ sarvadharmadhātūpalabdhisamanvāgatāḥ samudayaniruktikuśalā dharmaniruktisamanvāgatā hārāhārakuśalā nayānayakuśalāḥ sthānakuśalā laukikīṣu kathāsvanapekṣā viharanti| lokottarābhiḥ kathābhiḥ sāraṁ pratyayanti| sarvadharmaparyeṣṭikuśalāḥ sarvadharmaprakṛtivyupaśamajñānavihāriṇo'nupalambhagocarā niṣkiṁcanā nirupādānā niścintā nirupadhayo'nupādāya suvimuktā anaṅgaṇā aparyasthāyino'bhijñāsu amūlasthāyino'saṅgācārikā anavalīnā gambhīreṣu dharmeṣvabhiyuktā na saṁsīdanti dūranubodhabuddhajñānapraveśodgatā ekāyanamārgānuprāptā nirvicikitsāstīrṇakathaṁkathā aparapratyayajñānā anadhimāninaḥ| sumerusamā jñānābhyudgatāḥ| sāgarasamā buddhyakṣobhyāḥ| candrasūryaprabhātikrāntāḥ prajñābhayā pāṇḍarasuśuklaśuddhaśubhacittatayā ca| uttaptahemavarṇasadṛśā avabhāsanirbhāsatayā ca| vasuṁdharāsadṛśāḥ sarvasattvaśubhāśubhakṣamaṇatayā| apsadṛśāḥ sarvakleśamūlanirdhāvanapravāhaṇatayā ca| agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā| vāyusadṛśāḥ sarvalokāsañjanatayā| ākāśasadṛśāḥ sarvadharmanairvedhikatayā sarvaśo niṣkiṁcanatayā ca| padmasadṛśāḥ sarvalokānupaliptatayā| kālānusārimahāmeghasadṛśā dharmābhigarjanatayā| mahāvṛṣṭisadṛśā dharmasalilābhipravarṣaṇatayā| ṛṣabhasadṛśā mahāgaṇābhibhavanatayā| mahānāgasadṛśāḥ paramasudāntacittatayā| bhadrāśvājāneyasadṛśāḥ suvinītatayā| siṁhamṛgarājasadṛśā vikramavaiśāradyāsaṁtrastatayā| nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā| parvatarājasadṛśāḥ sarvaparapravādyakampanatayā| gaganasadṛśā aparimāṇamaitrīprabhāvanatayā| mahābrahmasamāḥ sarvakuśalamūladharmādhipatyapūrvaṁgamatayā| pakṣisadṛśā asaṁnicayasthānatayā| garuḍadvijarājasadṛśāḥ sarvaparapravādividhvaṁsanatayā| udumbarapuṣpasadṛśā durlabhāpratyarthitayā| nāgavatsusamāhitā avikṣiptājihmendriyatayā| viniścayakuśalāḥ kṣāntisaurabhyabahulāḥ| anīrṣukāḥ parasaṁpattyaprārthanatayā| viśāradā dharmakathā svatṛptā dharmaparyeṣṭayā| vaiḍūryasadṛśāḥ śīlena| ratnākarāḥ śrutena| mañjusvarā mahādharmadundubhinirghoṣeṇa| mahādharmabherīṁ parāghnanto mahādharmaśaṅkhamāpūrayanto mahādharmadhvajamucchrāpayanto dharmolkāṁ prajvālayantaḥ prajñāvilokino'saṁmūḍhā nirdoṣāḥ śāntakhilāḥ śuddhā nirāmagandhā alubdhāḥ saṁvibhāgaratā muktatyāgāḥ prasṛtapāṇayo dānasaṁvibhāgaratā dharmāmiṣābhyāṁ dāne'matsariṇo'saṁsṛṣṭā urtrastamānasā viraktā dhīrā dhaureyā dhṛtimanto hrīmantaḥ suvyūḍhasattvā nirgāḍhāḥ prāptābhijñāḥ suratāḥ sukhasaṁvāsā arthakarā lokapradyotā nāpadāgantuṁ dhīrā rāgaṁ tamaḥ pranekasvaṣṭhaḥ(?) śokāpagatā nirmalā nimeṣaprahīṇā vikrīḍitābhijñā hetubalikāḥ praṇidhānabalikā ajihmā akuṭilā ete lakṣakoṭīniyutaśatasahasrāvaropitakuśalamūlā utpāṭitamānaśalyā apagatarāgadveṣamohāḥ śuddhāḥ śuddhādhimuktā jinabalapraśastā lokapaṇḍitā uttaptajñānasamudāgatā jinasutāścittaudbilyasamanvāgatāḥ śūrā dṛḍhā amamā akhilā atulā arajaskāḥ sahitā udārā ṛṣabhā hrīmanto dhṛtimantaḥ smṛtimanto matimanto gatimantaḥ prajñāśastrapraharaṇā puṇyavanto dyutimanto vyapagatakhilā malaprahīṇāḥ smṛtiyuktāḥ śāntajñānālambhāḥ| īdṛśā ānanda tasmin buddhakṣetre sattvāḥ saṁkṣiptena ca| vistareṇa punaḥ sacetkalpakoṭīniyutaśatasahasrasthitikenāpyāyuṣpramāṇena tathāgatā nirdiśyeran, naiva śakyaṁ teṣāṁ satpuruṣāṇāṁ guṇaparyantamadhigantum, na ca tathāgatasya vaiśāradyopacchedo bhavet| tatkasya hetoḥ? ubhayamapyeva ānanda acintyamatulyaṁ yadidaṁ teṣāṁ bodhisattvānāṁ guṇāstathāgatasya cānuttaraprajñāpratibhānam||38||

api cānanda uttiṣṭha, paścānmukhībhūtvā puṣpāvakīrṇāñjalīṁ pragṛhya praṇipata| eṣā sā dig yatra sa bhagavānamitābhastathāgato'rhan samyaksaṁbuddhastiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati virajo viśuddhaṁ yasya tannāmadheyamanāvaraṇe daśadiśi loke vighuṣṭam ekaikasyāṁ diśi gaṅgānadīvālukāsamā buddhā bhagavanto varṇayanti stuvanti praśaṁsantyasakṛdasakṛdasaṅgavācāprativākyāḥ| evamukte āyuṣmānānando bhagavantametadavocat-icchāmyahaṁ bhagavaṁstamamitābhamamitaprabhamamitāyuṣaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ draṣṭum, tāṁśca bodhisattvān mahāsattvān bahubuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlān| samanantarabhāṣitā āyuṣmatānandeneyaṁ vāk, atha tāvadeva so'mitābhastathāgato'rhan samyaksaṁbuddhaḥ svapāṇitalāttathārūpaṁ raśmiṁ prāmuñcadyadidaṁ koṭīniyutaśatasahasratamaṁ buddhakṣetraṁ mahatāvabhāsena sphuṭamabhūt| tena khalu punaḥ samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṁ ye kecitkālaparvatā vā ratnaparvatā vā merumahāmerumucilindamahāmucilindacakravālamahācakravālā vā citayo vā stambhā vā vṛkṣagahanodyānavimānāni divyamanuṣyakāṇi, tāni sarvāṇi tasya tathāgatasya tayā prabhayābhinirbhinnānyabhūvan samabhibhūtāni| tadyathāpi nāma puruṣo vyāmamātrake'nvito dvitīyaṁ puruṣaṁ pratyavekṣedāditye'bhyudgate, evamevāsmin buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikādevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāśca tasyāṁ velāyāmadrākṣustamamitābhaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ sumerumiva parvatarājaṁ sarvakṣetrābhyudgataṁ sarvā diśo'bhibhūya bhāsamānaṁ tapantaṁ virocamānaṁ vibhrājamānam, taṁ ca mahāntaṁ bodhisattvagaṇaṁ taṁ ca bhikṣusaṁghaṁ yadidaṁ buddhānubhāvena tasyāḥ prabhāyāḥ pariśuddhatvāt| tadyatheyaṁ mahāpṛthivī ekodakajātā bhavet, tatra na vṛkṣā na parvatā na dvīpā na tṛṇagulmauṣadhivanaspatayo na nadīśvabhraprapātāḥ prajñāpayeran, anyatraikārṇavībhūtā mahāpṛthivyekā syāt, evameva tasmin buddhakṣetre nāstyanyatkiṁcilliṅgaṁ vā nimittaṁ vā anyatraiva vyāmaprabhāḥ śrāvakāste ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ| sa ca bhagavānamitābhastathāgato'rhan samyaksaṁbuddhastaṁ ca śrāvakagaṇaṁ taṁ ca bodhisattvagaṇamabhibhūya sarvā diśaḥ prabhāsayan saṁdṛśyate| tena khalvapi samayena tasyāṁ sukhāvatyāṁ lokadhātau bodhisattvāḥ śrāvakadevamanuṣyāśca sarve te imāḥ sahālokadhātuṁ śākyamuniṁ ca tathāgatamarhantaṁ samyaksaṁbuddhamarhatā bhikṣusaṁghena parivṛtaṁ paśyanti sma dharmaṁ deśayantam||39||

tatra khalu bhagavānajitaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-paśyasi tvamajita amuṣmina buddhakṣetre guṇālaṁkāravyūhasaṁpadam? upariṣṭāccāntarīkṣe ārāmaramaṇīyānyudyānaramaṇīyāni nadīpuṣkariṇīramaṇīyāni nānāratnapadmotpalakumudapuṇḍarīkākīrṇāni? adhastācca dharaṇītalamupādāya yāvadakaniṣṭhabhavanādgaganatalaṁ puṣpābhikīrṇaṁ puṣpāvalisamupaśobhitaṁ nānāratnastambapaṅktiparisphuṭaṁ tathāgatābhinirmitanānādvijasaṁghaniṣevitam? ajito bodhisattva āha-paśyāmi bhagavan| bhagavānāha- paśyasi punastvamajita etānamarān dvijasaṁghān sarvabuddhakṣetraṁ buddhasvareṇābhivijñāpayantaṁ yenaite bodhisattvā nityamavirahitā buddhānusmṛtyā? ajita āha- paśyāmi bhagavan| bhagavānāha- paśyasi punastvamajita atra buddhakṣetre'mūn sattvān yojanaśatasahasrikeṣu vimāneṣvabhirūḍhānantarīkṣe sasatkārān krāmantaḥ? ajita āha- paśyāmi bhagavan| bhagavānāha- tatkiṁ manyase ajita asti kiṁcinnānātvaṁ devānāṁ paranirmitavaśavartināṁ sukhāvatyāṁ lokadhātau manuṣyāṇāṁ vā? ajita āha- ekamapyahaṁ bhagavan nānātvaṁ na samanupaśyāmi yāvanmaharddhikā atra sukhāvatyāṁ lokadhātau manuṣyāḥ| bhagavānāha-paśyasi punastvamajita tatra sukhāvatyāṁ lokadhātāveteṣāṁ manuṣyāṇāmudāreṣu padmeṣu garbhāvāsam? āha-tadyathāpi nāma devāstrāyastriṁśā devā yāmā vā pañcāśadyojanikeṣu vā yojanaśatikeṣu vā pañcayojanaśatikeṣu vā vimāneṣu praviṣṭāḥ krīḍanti ramanti paricārayanti, evamevāhaṁ bhagavan atra sukhāvatyāṁ lokadhātāveteṣāṁ manuṣyāṇāmudāreṣu padmeṣu garbhāvāsaṁ paśyāmi||40||

santi khalu punaratra bhagavan sattvā ya aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti| tatko'tra bhagavan hetuḥ kaḥ pratyayo yadanye garbhāvāsaṁ prativasanti, anye punaraupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti? bhagavānāha-ye te ajita bodhisattvā anyeṣu buddhakṣetreṣu sthitāḥ sukhāvatyāṁ lokadhātāvupapattaye vicikitsāmutpādayanti, tena cittena kuśalamūlānyavaropayanti, teṣāmatra garbhāvāso bhavati| ye punarnirvicikitsāmutpādya cchinnakāṅkṣāḥ sukhāvatyāṁ lokadhātāvupapattaye kuśalamūlānyavaropayanti, buddhānāṁ bhagavatāmasaṅgajñānamevākalpayanti abhiśraddadhati adhimucyante, te aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti| ye te ajita bodhisattvā mahāsattvā anyatra buddhakṣetreṣu sthitāścittamutpādayanti amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya, na vicikitsāmutpādayanti, na kāṅkṣanti asaṅgaṁ buddhajñānam, svakuśalamūlaṁ cābhiśraddadhati, teṣāmaupapādukānāṁ paryaṅkaiḥ prādurbhūtānāṁ muhūrtamātreṇa evaṁrūpaḥ kāyo bhavati tadyathānyeṣāṁ ciropapannānāṁ sattvānām| paśya ajita prajñāviśeṣaṁ prajñāvaimātryaṁ prajñāparihāṇiṁ prajñāparīttatām-yattu hitāya pañcavarṣaśatāni parihīṇā bhavanti buddhadarśanādbodhisattvadarśanāddharmaśravaṇāddharmasaṁkathanāt| kuśalamūlacaryāyāḥ parihīṇā bhavanti sarvakuśalamūlasaṁpattibhiḥ yadidaṁ vicikitsāpatitaiḥ saṁjñāmanasikāraiḥ| tadyathāpi nāma ajita rājñaḥ kṣatriyasya mūrdhābhiṣiktasya bandhanāgāraṁ bhavetsarvasauvarṇavaiḍūryapratyuptamavasaktapaṭṭamālyadāmakalāpaṁ nānāraṅgavibhavavitānaṁ dūṣyapaṭṭasaṁchannaṁ nānāpuṣpakusumābhikīrṇamudāradhūpanirdhūpitaṁ prāsādaharmyaniryūhagavākṣavedikātoraṇavicitraṁ saptaratnaṁ kiṅkiṇījālasaṁchannaṁ caturasraṁ catuḥsthūṇaṁ caturdvāraṁ catuḥsopānam| tatra tasya sa rājñaḥ putraḥ kenacideva kṛtyena prakṣipya jāmbūnadasuvarṇamayairnigaḍairbaddho bhavati| tasya ca tatra paryaṅkaḥ prajñaptaḥ syādanekagoṇikāstīrṇastūlikāparṇakāstīrṇaḥ kāliṅgaprāvaraṇapratyāstaraṇasottarapadacchada ubhayāntalohitopadhānaścitro darśanīyaḥ| sa tatra tadābhiṣaṇṇo vā abhisaṁpanno vā bhavet| bahu cāsyānekavidhaṁ śuci vinītaṁ pānabhojanaṁ tatropanāmyeta| tatkiṁ manyase ajita udārastasya rājaputrasya sa paribhogo bhavet? ajita āha-udāro bhagavan| bhagavānāha- tatkiṁ manyase ajita api tvāsvādayettatra niśāmayecca, tena vā tuṣṭiṁ vidyāt? āha-no hīdaṁ bhagavan| api tu khalu punaryadyapanītya rājñā tatra bandhanāgāre prakṣipto bhavet, sa tato mokṣamevākāṅkṣet| abhijātān kumārānamātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājāṁśca paryeṣayet, ya enaṁ tato bandhanāgārātparimocayeyuḥ| kiṁcāpi bhagavaṁstasya rājakumārasya tatra bandhānāgāre nābhiratiḥ, nātra parimucyate, yāvanna rājā prasādamupadarśayati| bhagavānāha-evameva ajita ye te bodhisattvā vicikitsāpatitāḥ kuśalamūlānyavaropayanti, kāṅkṣati buddhajñānam, kiṁcāpi tena buddhanāmaśravaṇena tena ca cittaprasādamātreṇa atra sukhāvatyāṁ lokadhātāvupapadyante, na tu khalvaupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti, api tu padmeṣu garbhāvāsaṁ prativasanti| kiṁcāpi teṣāṁ tatrodyānavimānasaṁjñāḥ saṁtiṣṭhante, nāstyuccāraprasrāvam, nāsti kheṭasiṁhāṇakam, na pratikūlaṁ manasaḥ pravartate, api tu khalu punaḥ pañca varṣaśatāni virahitā bhavanti buddhadarśanena dharmaśravaṇena bodhisattvadarśanena dharmasāṁkathyaviniścayena sarvakuśalamūlena dharmacaryābhiśca| kiṁcāpi te tatra nābhiramante na tuṣṭiṁ vijānanti, api tu khalu punaḥ pūrvāparān kṣapayitsate bhūyastataḥ paścānniskrāmanti| na caiṣāṁ tato niṣkrāmatāṁ niṣkramaḥ prajñāyate ūrdhvamadhastiryagvā| paśya ajita etarhi nāma pañcabhirvarṣaśatairbahūni buddhakoṭīniyutaśatasahasropasthānāni syurbahvaparimāṇāsaṁkhyeyāprameyāṇi ca kuśalamūlānyavaropayitavyāni| tatsarvaṁ vicikitsādoṣeṇa vināśayanti| paśya ajita kiyanmahate'narthāya bodhisattvānāṁ vicikitsā saṁvartata iti| tasmāttarhi ajita bodhisattvairnirvicikitsairbodhaye cittamutpādya kṣipraṁ sarvasattvahitasukhādhānāya sāmarthyapratilambhārthaṁ sukhāvatyāṁ lokadhātāvupapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavānamitābhastathāgato'rhan samyaksaṁbuddhaḥ||41||

evamukte ajito bodhisattvo bhagavantametadavocat-kiṁ punarbhagavan bodhisattvā ito buddhakṣetrātpariniṣpannā anyeṣāṁ vā buddhānāṁ bhagavatāmantikātsukhāvatyāṁ lokadhātāvupapatsyante? bhagavānāha-ito hyajita buddhakṣetrād dvāsaptatikoṭīniyutāni bodhisattvānāṁ pariniṣpannāni yāni sukhāvatyāṁ lokadhātāvupapatsyante pariniṣpannānāmavaivartikānāṁ bahubuddhakoṭīniyutaśatasahasrāṇyavaropitaiḥ kuśalamūlaiḥ, kaḥ punarvādastataḥ parīttataraiḥ kuśalamūlaiḥ duṣprasahasya tathāgatasyāntikādaṣṭādaśakoṭīniyutaśatāni bodhisattvānāṁ sukhāvatyāṁ lokadhātāvupapatsyante| pūrvāntare digbhāge ratnākaro nāma tathāgato viharati| tasyāntikānnavatibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| jyotiṣprabhasya tathāgatasyāntikāddvāviṁśatibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| amitaprabhasya tathāgatasyāntikātpañcaviṁśatibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| lokapradīpasya tathāgatasyāntikātṣaṣṭibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| nāgābhibhuvastathāgatasyāntikāccatuḥṣaṣṭirbodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| virajaḥprabhasya tathāgatasyāntikātpañcaviṁśatibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| siṁhasya tathāgatasyāntikātṣoḍaśabodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| siṁhasya tathāgatasyāntikādaṣṭādaśabodhisattvasahasrāni sukhāvatyāṁ lokadhātāvupapatasyante| śrīkūṭasya tathāgatasyāntikādekāśītibodhisattvakoṭīniyutāni sukhāvatyāṁ lokadhātāvupapatsyante| narendrarājasya tathāgatasyāntikāddaśabodhisattvakoṭīniyutāni sukhāvatyāṁ lokadhātāvupapatsyante| balābhijñasya tathāgatasyāntikāddvādaśabodhisattvasahasrāṇi sukhāvatyāṁ lokadhātāvupapatsyante| puṣpadhvajasya tathāgatasyāntikātpañcaviṁśatirvīryaprāptā bodhisattvakoṭya ekaprasthānaprasthitā ekenāṣṭāhena navatikalpakoṭīniyutaśatasahasrāṇi paścānmukhīkṛtya sukhāvatyāṁ lokadhātāvupapatsyante| jvalanādhipatestathāgatasyāntikāddvādaśabodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante| vaiśāradyaprāptasya tathāgatasyāntikādekonasaptatibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāvupapatsyante amitābhasya tathāgatasya darśanāya vandanāya paryupāsanāya paripṛcchanāya paripraśnīkaraṇāya| etena ajita paryāyeṇa paripūrṇakalpakoṭīniyutaṁ nāmadheyāni parikīrtayeyaṁ teṣāṁ tathāgatānāṁ yebhyaste bodhisattvā upasaṁkrāmanti sukhāvatyāṁ lokadhātau tamamitābhaṁ tathāgataṁ draṣṭuṁ vanditu paryupāsitum, na śakyaśca paryanto'dhigantum||42||

paśya ajita kiyatsulabdhalābhāste sattvā ye'mitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ śroṣyanti| nāpi te sattvā hīnādhimuktikā bhaviṣyanti ye'ntaśaekacittaprasādamapi tasmiṁstathāgate'bhilapyante, asmiṁśca dharmaparyāye| tasmāttarhi ajita ārocayāmi vaḥ, prativedayāmi sadevakasya lokasya purato'sya dharmaparyāyasya śrāvaṇāya| trisāhasramahāsāhasramapi lokadhātumagnipūrṇamavagāhya atikramaikacittotpādamapi pratisāro na kartavyaḥ| tatkasya hetoḥ? bodhisattvakoṭyo hyajita aśravaṇādeṣāmevaṁrūpāṇāṁ dharmaparyāyāṇāṁ vivartante'nuttarāyāḥ samyaksaṁbodheḥ| tasmādasya dharmaparyāyasyādhyāśayena śravaṇodgrahaṇadhāraṇārthaṁ paryāvāptaye vistareṇa saṁprakāśāya bhāvanārthaṁ ca sumahadvīryamārabdhavyam| antaśa ekarātriṁdinamapi, ekagodohamātramapi, antaśaḥ pustakāvaropitaṁ kṛtvā sulikhito dhārayitavyaḥ| śāstṛsaṁjñā ca tatropādhyāye kartavyā ya icchati kṣipramaparimitān sattvānavaivartikatve'nuttarāyāḥ samyaksaṁbodheḥ pratiṣṭhāpayitum, tacca tasya bhagavato'mitābhasya tathāgatasya buddhakṣetraṁ draṣṭum, ātmanaśca viśiṣṭāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ parigrahītumiti| api tu khalu ajita atyarthaṁ sulabdhalābhāste sattvā avaropitakuśalamūlāḥ pūrvajinakṛtādhikārā buddhādhiṣṭhitāśca bhaviṣyanti, yeṣāmanāgate'dhvani yāvatsaddharmavipralope vartamāne ime evaṁrūpā udārā dharmaparyāyāḥ sarvabuddhasaṁvarṇitāḥ sarvabuddhapraśastāḥ sarvabuddhānujñātā mahataḥ sarvajñajñānasya kṣipramāhārakāḥ śrotrāvabhāsamāgamiṣyanti| ye śrutvā codāraprītiprāmodyaṁ pratilapsyanta udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyo vistareṇa saṁprakāśayiṣyanti, bhāvanābhiratāśca bhaviṣyanti, antaśo likhitvā pūjayiṣyanti, bahu ca te puṇyaṁ prasaviṣyanti, yasya na sukarā saṁkhyā kartum| iti hi ajita yattathāgatena kartavyam, kṛtaṁ mayā| yuṣmābhiridānīṁ nirvicikitsāyogaḥ karaṇīyaḥ| mā saṁśayata asaṅgamanāvaraṇaṁ buddhajñānam| mā bhūtsarvākārāvaropitaratnamaye bandhanāgāre praveśaḥ| durlabho hi ajita buddhotpādaḥ| durlabhā dharmadeśanā| durlabhā kṣaṇasaṁpat| ākhyātā ca ajita mayā sarvakuśalamūlapāramitāprāptiḥ| yūyamidānīmabhiyujyata pratipadyadhvam| asya khalu punarajita dharmaparyāyasya mahatīṁ parīndanāṁ karomi| avipraṇāśāya buddhadharmāṇāmanantardhānāya parākramiṣyatha | mā tathāgatājñāṁ kṣobhayiṣyatha ||43||

atha khalu punarbhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

na me akṛtapuṇyānāṁ śravā bheṣyanti īdṛśāḥ|

ye tu te śūra siddhārthāḥ śroṣyanti ca imāṁ giram||49||

dṛṣṭo yaiśca hi saṁbuddho lokanāthaḥ prabhaṁkaraḥ||

sagauravaiḥ śruto dharmaḥ prītiṁ prāpsyanti te parām||50||

na śakta hīnehi kusīdadṛṣṭibhiḥ

buddhāna dharmeṣu prasāda vinditum|

ye buddhakṣetreṣu akārṣi pūjāṁ

trailokanāthāna caryāsu śikṣiṣu||51||

yathāndhakāre puruṣo hyacakṣuḥ

mārgaṁ na jāne kutu saṁprakāśayet|

sarvaṁ tathā śrāvaka buddhajñāne

ajānakāḥ kiṁ punaradya sattvāḥ||52||

buddho hi buddhasya guṇāṁ prajānate

na devanāgāsurayakṣaśrāvakāḥ|

anekabuddhāna pi no gatī yatho

buddhasya jñāne hi prakāśyamāne ||53||

yadi sarvasattvāḥ samatā bhaveyuḥ

viśuddhajñāne paramārthakovidāḥ|

te kalpakoṭīratha vāpi uttare

naikasya buddhasya guṇān katheyuḥ||54||

atrāntare nirvṛta te bhaveyuḥ

prakāśamānā bahukalpakoṭīḥ|

na ca buddhajñānasya pramāṇu labhyate

tathā hi jñānāścaryaṁ jinānām||55||

tasmānnaraḥ paṇḍita vijñajātiyaḥ

yo mahya vākyamabhiśraddadheya|

kṛtsnāṁ sa sākṣājjinajñānamārgān

buddhaḥ prajānaṁ ti girāmudīrayet||56||

kadāci labhyati manuṣyalābhaḥ

kadāci buddhāna pi prādurbhāvaḥ|

śraddhārthaprajñā sucireṇa labhyate

tasyārthaprāptyai janayet vīryam||57||

ya īdṛśāṁ dharma śruṇitva śreṣṭhāṁ

labhyanti prītiṁ sugataṁ smarantaḥ |

te mitramasmākamatītamadhvani

ye cāpi bodhāya jananti chandam|| 58|| iti|| 44||

asmin khalu punardharmaparyāye bhāṣyamāṇe dvādaśānāṁ sattvaniyutakoṭīnāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham| caturviṁśatyā koṭiniyutaśataphalaṁ prāptam| aṣṭānāṁ bhikṣuśatānāmanupādāyāsravebhyaścittāni vimuktāni| pañcaviṁśatyā bodhisattvakoṭībhiranutpattikadharmakṣāntiḥ pratilabdhā| devamānuṣikāyāśca prajāyāścatvāriṁśatkoṭīniyutaśatasahasrāṇāmanutpannapūrvāṇyanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni| sukhāvatyāṁ lokadhātāvupapattaye ca kuśalamūlānyavaropitāni bhagavato'mitābhasya tathāgatasya darśanakāmatayā| sarve ca te tatropapadya anupūrveṇa mañjusvarā nāma tathāgatā anyeṣu lokadhātuṣūpapatsyante| aśītiśca niyutakoṭyo dīpaṁkare tathāgate labdhakṣāntikā avaivartikā anuttarāyāḥ samyaksaṁbodheramitāyuṣaiva tathāgatena paripācitāḥ pūrvabodhisattvacaryāṁ carantastāśca sukhāvatyāṁ lokadhātāvupapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti||45||

tasyāṁ velāyāmayaṁ trisāhasramahāsāhasralokadhātuḥ ṣadvikāraṁ prākampat| vividhāni ca prātihāryāṇi saṁdṛśyante sma| pṛthivyāṁ saṁskṛtamabhūt| divyamānuṣyakāni ca tūryāṇi saṁpravāditānyabhūvan| anumodanāśabdena ca yāvadakaniṣṭhabhuvanaṁ vijñaptamabhūt||46||

idamavocadbhagavānāttamanāḥ| ajito bodhisattvo mahāsattva āyuṣmāṁścānandaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvasya loko bhagavato bhāṣitamabhyanandanniti||47||

bhagavato'mitābhasya tathāgatasya sukhāvatīguṇavarṇaparikīrtanaṁ bodhisattvānāmavaivartyabhūmipraveśaḥ amitābhasya parivartaḥ sukhāvatīvyūho mahāyānasūtraṁ samāptam||

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||

http://dsbc.uwest.edu/node/3779