Friday, March 25, 2011

24 samantamukhaparivartaḥ ( KINH PHỔ MÔN )

24 samantamukhaparivartaḥ ( KINH PHỔ MÔN )

Parallel Devanagari Version:
२४ समन्तमुखपरिवर्तः
24 samantamukhaparivartaḥ||
atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhāt parimucyeran| sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryuḥ, sarvāstā nadyasteṣāṁ sattvānāṁ gādhaṁ dadyuḥ| sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṁ sattvakoṭīnayutaśatasahasrāṇāṁ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṁ kṛtanidhīnāṁ sa potasteṣāṁ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṁśca kaścidevaikaḥ sattvaḥ syāt yo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, sarve te parimucyeraṁstasmād rākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara iti saṁjñāyate||
sacet kulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, tāni teṣāṁ vadhyaghātakānāṁ śastrāṇi vikīryeran| sacet khalu punaḥ kulaputra ayaṁ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṁ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
sacetkulaputra ayaṁ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṁścaikaḥ sārthavāho mahāntaṁ sārthaṁ ratnāḍhyamanardhyaṁ gṛhītvā gacchet| te gacchantastāṁścaurān dhūrtān śatrūṁśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṁ saṁjānīyuḥ| sa ca sārthavāhastaṁ sārthamevaṁ brūyāt-mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṁdadamavalokiteśvaraṁ bodhisattvaṁ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai abhayaṁdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatamohā bhavanti| evaṁ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ||
yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṁ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyanti, nāmadheyaṁ ca dhārayiṣyanti, teṣāmamoghaphalaṁ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyati, nāmadheyaṁ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ namaskāraṁ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṁ bhagavatāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṁ kuryāt, tatkiṁ manyase kulaputra kiyantaṁ sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyābhisaṁskāraṁ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ bahuṁ puṇyābhisaṁskāraṁ prasavet| bhagavānāha-yaśca kulaputra tāvatāṁ buddhānāṁ bhagavatāṁ satkāraṁ kṛtvā puṇyābhisaṁskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṁskāraḥ ubhayato bhavet| yaśca teṣāṁ dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ satkāraṁ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṁ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṁ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṁ bhagavan avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau pravicarati? kathaṁ sattvānāṁ dharmaṁ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṁ dharmaṁ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṁ dharmaṁ deśayati| keṣāṁcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṁ deśayati|| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| yakṣavaineyānāṁ sattvānāṁ yakṣarūpeṇa dharmaṁ deśayati| īśvaravaineyānāṁ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayati| cakravartirājavaineyānāṁ sattvānāṁ cakravartirājarūpeṇa dharmaṁ deśayati| piśācavaineyānāṁ sattvānāṁ piśācarūpeṇa dharmaṁ deśayati| vaiśravaṇavaineyānāṁ sattvānāṁ vaiśravaṇarūpeṇa dharmaṁ deśayati|
senāpativaineyānāṁ sattvānāṁ senāpatirūpeṇa dharmaṁ deśayati| brāhmaṇavaineyānāṁ sattvānāṁ brāhmaṇarūpeṇa dharmaṁ deśayati| vajrapāṇivaineyānāṁ sattvānāṁ vajrapāṇirūpeṇa dharmaṁ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṁ sattvānāmabhayaṁ dadāti| anena kāraṇena abhayaṁdada iti saṁjñāyate iha sahāyāṁ lokadhātau||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo vayaṁ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṁ dharmācchādam| bhagavānāhayasyedānīṁ kulaputra kālaṁ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṁ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-pratīccha satpuruṣa imaṁ dharmācchādaṁ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat-pratigṛhāṇa tvaṁ kulaputra imaṁ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṁ muktāhāraṁ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṁ ca catasṛṇāṁ parṣadāṁ teṣāṁ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṁśau kṛtavān| kṛtvā caikaṁ pratyaṁśaṁ bhagavate śākyamunaye dadāti sma, dvitīyaṁ pratyaṁśaṁ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātāvanuvicarati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
citradhvaja akṣayomatī
etamarthaṁ paripṛcchi kāraṇāt||
kenā jinaputra hetunā
ucyate hi avalokiteśvaraḥ||1||
atha sa diśatā vilokiyā
praṇidhīsāgaru akṣayomati|
citradhvajo'dhyabhāṣata
śṛṇu caryāmavalokiteśvare||2||
kalpaśata nekakoṭyacintiyā
bahubuddhāna sahasrakoṭibhiḥ|
praṇidhāna yathā viśodhitaṁ
statha śṛṇvāhi mama pradeśataḥ||3||
śravaṇo atha darśano'pi ca
anupūrvaṁ ca tathā anusmṛtiḥ|
bhavatīha amogha prāṇināṁ
sarvaduḥkhabhavaśokanāśakaḥ||4||
saci agnikhadāya pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṁ
abhisikto iva agni śāmyati||5||
saci sāgaradurgi pātaye-
nnāgamakarasurabhūtaālaye|
smarato avalokiteśvaraṁ
jalarāje na kadācisīdati||6||
saci merutalātu pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṁ
sūryabhūto va nabhe pratiṣṭhati||7||
vajrāmaya parvato yadi
ghatanārthāya hi mūrdhni oṣaret|
smarato avalokiteśvaraṁ
romakūpa na prabhonti hiṁsitum||8||
saci śatrugaṇaiḥ parīvṛtaḥ
śastrahastairvihiṁsacetasaiḥ|
smarato avalokiteśvaraṁ
maitracitta tada bhonti tatkṣaṇam||9||
saci āghatane upasthito
vadhyaghātanavaśaṁgato bhavet|
smarato avalokiteśvaraṁ
khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||
saci dārumayairayomayai-
rhaḍinigaḍairiha baddhabandhanaiḥ|
smarato avalokiteśvaraṁ
kṣiprameva vipaṭanti bandhanā||11||
mantrā bala vidya oṣadhī
bhūta vetāla śarīranāśakā|
smarato avalokiteśvaraṁ
tān gacchanti yataḥ pravartitāḥ||12||
saci ojaharaiḥ parīvṛto
nāgayakṣasurabhūtarākṣasaiḥ|
smarato avalokiteśvaraṁ
romakūpa na prabhonti hiṁsitum||13||
saci vyālamṛgaiḥ parīvṛta-
stīkṣṇadaṁṣṭranakharairmahābhayaiḥ|
smarato avalokiteśvaraṁ
kṣipra gacchanti diśā anantataḥ||14||
saci dṛṣṭiviṣaiḥ parīvṛto
jvalanārciśikhiduṣṭadāruṇaiḥ|
smarato avalokiteśvaraṁ
kṣiprameva te bhonti nirviṣāḥ||15||
gambhīra savidyu niścarī
meghavajrāśani vāriprasravāḥ|
smarato avalokiteśvaraṁ
kṣiprameva praśamanti tatkṣaṇam||16||
bahuduḥkhaśatairupadrutān
sattva dṛṣṭva bahuduḥkhapīḍitān|
śubhajñānabalo vilokiyā
tena trātaru gaje sadevake||17||
ṛddhībalapāramiṁgato
vipulajñāna upāyaśikṣitaḥ|
sarvatra daśaddiśī jage
sarvakṣetreṣu aśeṣa dṛśyate||18||
ye ca akṣaṇadurgatī bhayā
narakatiryagyamasya śāsane|
jātījaravyādhipīḍitā
anupūrvaṁ praśamanti prāṇinām||19||
atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—
śubhalocana maitralocanā
prajñājñānaviśiṣṭalocanā|
kṛpalocana śuddhalocanā
premaṇīya sumukhā sulocanā||20||
amalāmalanirmalaprabhā
vitimira jñānadivākaraprabhā|
apahṛtānilajvalaprabhā
pratapanto jagatī virocase||21||
kṛpasadguṇamaitragarjitā
śubhaguṇa maitramanā mahāghanā|
kleśāgni śamesi prāṇināṁ
dharmavarṣaṁ amṛtaṁ pravarṣasi||22||
kalahe ca vivādavigrahe
narasaṁgrāmagate mahābhaye|
smarato avalokiteśvaraṁ
praśameyā arisaṁgha pāpakā||23||
meghasvara dundubhisvaro
jaladharagarjita brahmasusvaraḥ|
svaramaṇḍalapāramiṁgataḥ
smaraṇīyo avalokiteśvaraḥ||24||
smarathā smarathā sa kāṅkṣathā
śuddhasattvaṁ avalokiteśvaram|
maraṇe vyasane upadrave
trāṇu bhoti śaraṇaṁ parāyaṇam||25||
sarvaguṇasya pāramiṁgataḥ
sarvasattvakṛpamaitralocano|
guṇabhūta mahāguṇodadhī
vandanīyo avalokiteśvaraḥ||26||
yo'sau anukampako jage
buddha bheṣyati anāgate'dhvani|
sarvaduḥkhabhayaśokanāśakaṁ
praṇamāmī avalokiteśvaram||27||
lokeśvara rājanāyako
bhikṣudharmākaru lokapūjito|
bahukalpaśatāṁścaritva ca
prāptu bodhi virajāṁ anuttarām||28||
sthita dakṣiṇavāmatastathā
vījayanta amitābhanāyakam|
māyopamatā samādhinā
sarvakṣetre jina gatva pūjiṣu||29||
diśi paścimataḥ sukhākarā
lokadhātu virajā sukhāvatī|
yatra eṣa amitābhanāyakaḥ
saṁprati tiṣṭhati sattvasārathiḥ||30||
na ca istriṇa tatra saṁbhavo
nāpi ca maithunadharma sarvaśaḥ|
upapāduka te jinorasāḥ
padmagarbheṣu niṣaṇṇa nirmalāḥ||31||
so caiva amitābhanāyakaḥ
padmagarbhe viraje manorame|
siṁhāsani saṁniṣaṇṇako
śālarajo va yathā virājate||32||
so'pi tathā lokanāyako
yasya nāsti tribhavesmi sādṛśaḥ|
yanme puṇya stavitva saṁcitaṁ
kṣipra bhomi yatha tvaṁ narottama||33|| iti||
atha khalu dharaṇiṁdharo bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṁ dharmaparyāyaparivartaṁ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṁ samantamukhaparivartaṁ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||
asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṁ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannānyabhūvan||
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-
vikurvaṇanirdeśaścaturviśatimaḥ||

http://dsbc.uwest.edu/node/4278