Saturday, April 03, 2010

BA'T NHA~ TA^M KINH TIENG SANSKRIT


BA`I CA VO.NG CO^? TIENG ANH
http://www.mediafire.com/?mtwnmyf3ugg

MUỐN COI CHỮ TO RA, THÌ BẤM VÀO TẤM HÌNH CÓ CHỮ PHẠN THÌ CHỮ SẼ TO RA







BA'T NHA~ TA^M KINH TIENG SANSKRIT

http://www.mediafire.com/?ddtqi2mxozn

Bản tiếng Phạn
[sửa] Chữ Devanāgarī


prajñāpāramita-hṛdayam sūtra

oṃ namo bhagavatyai ārya prajñāpāramitāyai!

ārya-avalokiteśvaro bodhisattvo gambhīrāṃ

prajñāpāramitā caryāṃ caramāṇo vyavalokayati sma:

panca-skandhās tāṃś ca svābhava śūnyān paśyati sma.

iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ,

rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ,

yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ;

evam eva vedanā saṃjñā saṃskāra vijñānaṃ.

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā,

anutpannā aniruddhā, amalā avimalā, anūnā aparipūrṇāḥ.

tasmāc chāriputra śūnyatayāṃ

na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam.

na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi.

na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh. Na cakṣūr-dhātur

yāvan na manovijñāna-dhātuḥ.

na-avidyā na-avidyā-kṣayo

yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo.

na duhkha-samudaya-nirodha-margā. Na jñānam, na prāptir na-aprāptiḥ.

tasmāc chāriputra aprāptitvād

bodhisattvasya prajñāpāramitām āśritya

viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād

atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ.

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām

āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ.

tasmāj jñātavyam:

prajñāpāramitā mahā-mantro mahā-vidyā mantro

"nuttara-mantro" samasama-mantraḥ,

sarva duḥkha praśamanaḥ, satyam amithyatāt.

prajñāpāramitāyām ukto mantraḥ. tadyathā:

gate gate pāragate pārasaṃgate bodhi svāhā

iti prajñāpāramitā-hṛdayam samāptam.

http://daitangkinhvietnam.com/phat-giao-va-doi-song/127-video-phat-giao/1495-bat-nha-tam-kinh.html